________________
६३८
व्याश्रयमहाकाव्ये [ भीमराजः] जीनः । अजिनन् । अविन्द्धः । विध्यति । इत्यत्र "ज्याव्यधैः कृिति" [८१] इति वृत् ।
विचिता । विचति । इत्यत्र “व्यचोनसि" [८२ ] इति रबृत् ॥ अनसीति किम् । उरुव्यचाः ॥ याशन्ति पवना गरुडो वावश्यतेनुशितमन्यजनेन । लवितुं यमगृहीतपयोन्तं संजिघृक्षुमिव सागरलक्ष्मीम् ॥ ८६ ॥
८६. यदीति संभावने । यदि परं पवना वाता अतिवेगवाद्यं वहं लचितुमुशन्तीच्छन्ति । गरुडो वा वावश्यतेत्यर्थं वाञ्छति । यतोगृहीतँपयोन्तमपर्यन्तजलमत एव सागरलक्ष्मीमब्धेरनन्ताम्भोरूपां श्रियं संजिघृक्षुमिव संग्रहीतुमिच्छमिवाब्धितुल्यमित्यर्थः । अतएवान्यजनेन लचितुमनुशितमवाञ्छितम् ॥ ठेक्णमेव परिदृश्वति भृष्टं भंजतीह परिपृच्छति पृष्टम् । विश्रुतं जगति गौरवमावाव्यक्ति यस्य समुदाहरमाणः ॥ ८७ ॥
८७. यस्य गौरवं महत्त्वं समुदाहरमाणः कथयन्नरो वृणमेव च्छिन्नमेव परिवृश्चतिच्छिनत्ति भृष्टमेव पकमेव भृजति पृष्टमेव परिपृच्छति । यत आवाव्यक्ति वाव्यच्यादित्याशास्यमानः तिकि वाव्यक्तिरेवनामा कश्विजनमात्रम् । आङा मर्यादार्थेनाव्ययीभावः। जनमात्रस्यापीत्यर्थः । जगति विश्रुतम् । यथा छिन्नादेश्छेदनादि निरर्थकमेवमेतगौरवस्य जगत्रयेपि प्रसिद्धत्वात्कथनं निरर्थकमेवेत्यर्थः ।। १ सी वृक्रमे . २ ए भृयती'. १ सी डी नत् । म. २ सी डी "दः । व्यध्य'. ३ ए °ध: जिति. ४ ए 'त्र वाचो'. ५ सी व्यचा . ६ ए वाव. ७ ई तजलपर्यन्तम. ८१ सगृती'. ९ वी म् ॥ विण'. १० सी रवम'. ११ सी भरा वृ. १२ ई व. १३ सी र्यामा', १४ ईदस्य कथ.