________________
[है० ४.१.८० ]
अष्टम: सर्गः ।
६३७
सोपुपीत्यहिगणोनुतटं सार्वप्ति नक्रनिचयोपि च यस्य । पर्यमुप्यत यमेन नु नासोपुप्यत क्षणममपुपदन्यः ।। ८४ ॥
८४. यस्य वह्मयानुनटं तटसमीपेहिगणः सोपुपीति निरुपद्रवत्वादत्यर्थ शेते । तथा नक्रनिचयोपि च सास्वप्ति । एतयोश्च मृत्युहेतुत्वादुत्प्रेक्ष्यते । यमेन न्वनुतट पर्यसुप्यत शयितम् । अत एवान्योहिनकेभ्य इतरो नरादिर्यस्यानुतट क्षणं क्षणमात्रमपि नासोपुप्यत मृत्युभयेन नात्यर्थमशेत । तथान्यो नासूपुपन्न च कं चन स्वापयामास । सिन्धुराडसुषुपद्भयजीनो दुर्गमं यमजिनन्द्रिडविद्धः । आशु विध्यति च विद्विप उग्रोरुव्यचा नु विचिता विचति स्म।।८५॥
८५. सिन्धुराडसुपुपत्स्वापमकान् । कीटक्सन् । दुर्गम दुःखेन गम्यं यं वहमजिनन्नत्यजन्नत एव द्विडविद्धो द्विद्भिरविद्धः पगभैवेनापीडितोत एव भयजीनो भयरहितः । तथोग्रोरुव्यचा नु यथा प्रचण्डो वृश्चिको विद्विपः पदादिघटनेन स्वशन्कण्टकेनातर्कितमेव विध्यति तथायं विद्विष आश्वतर्कितं विध्यति च तीत्रप्रहारादिना पीडयति च । तथा विचिता । अत्र तॄन् । श्वस्तन्यास्ता वा। वञ्चयते वञ्चयिष्यते वा। विचति स्मच्छलितवान् । एतदुर्गवलेनायं स्वयं सुखेन तिष्ठति शत्रूश्च पराभवतीत्यर्थः ।
असोपुप्यत । सोपुपीति । असूपुपत् । पर्यसुप्यत । इत्यत्र "स्वपेर्यो च" [८०] इति वृत् ॥ यलुपि नेच्छन्त्यन्ये । सास्वप्ति ॥ घजन्तादपि केचिदिच्छन्ति । असुपुपत् ॥
१ सी पीxxx ति निरु. २ ए स्वस्ति न.
१ ए °मेव न्व. २ ए गम्य य. ३ ए भवोना. ४ वी सी डी पादा'. ५ सी वृनकण्ट'. ६ वी नू । स्वस्त.
: