________________
७००
व्याश्रयमहाकाव्ये
[क्षेमराज ।
निश्यन् । इत्यत्र "ओतः श्ये" [१०३ ] इति-ओतो लुक् ॥
जानन् । अजायत । इत्यत्र “जा ज्ञा" [१०४] इत्यादिना जादेशः ॥ अत्यादाविति किम् । जाज्ञाति । जञ्जन्ति ॥
पुनन्प्रीणञ्जगदक्षावतारोस्यापरः सुतः।
वीणन्भ्रीणश्रियमभूत्कर्णः कीर्ति त्रिणन्भ्रिणन् ॥ ७१।। ७१. स्पष्टः । कि त्वतिधार्मिकत्वादृक्षावतारो दक्षस्यरवतार इवात एव जगत्पुनन्पवित्रयन्तीणंस्तोपयंस्तथा श्रियं राज्यादिलक्ष्मी वीणन्वरयन्भ्रीणन्पोषयन् राज्याह इत्यर्थ. ।।।
पुनन् । इत्यत्र “प्वादेर्हस्वः" [ १०५ ] इति हस्वः ॥ वादेरिति किम् । प्रीणन् ।वीणन् । भ्रीणन् । आगणान्तात्प्वादय इत्यन्ये । वृत्करणं ल्वादिसमाप्त्यर्थ तन्मते । विणन् । भिणन् ॥
नाम्ना देवप्रसादो भूत्क्षेमराजस्य चान्मजः । गच्छति साद्भुतां ख्यातिं यच्छन्नर्थ य इच्छताम् ॥७२॥ ७२. योपि देवस्य देवताया राज्ञो वा प्रसादः प्रसन्नता स्यात्सो. पीच्छतां याचकानामयं यच्छन्नद्भुतां ख्याति गच्छतीत्युक्ति: । मोलार्थस्तु स्पष्टः ।। गच्छति । इच्छताम् । यच्छन् । इत्यन्न “गमि" [ १०६] इत्यादिना छः ॥
१५ पुणन्त्री'. २ ए सी कीर्ति नि.
१ए जोलु. २ ए किं स्वति'. ३ ए मीणास्तो'. ४ई पयस्त. ५५ "न्तापाद. ६ वी सी डीई मोरो'.