________________
[१०.४.२.१०७] नवमः सर्गः ।
७०१ येनाधावन्दिवे पूर्वाः शृण्वन्भीमोपि वर्त्म तत् ।
राज्यायोचे क्षेमराज नदाज्ञा नाधिनोच्च तम् ॥ ७३ ॥ ७३. येन वफ्ना कृत्वा पूर्वा पूर्वजा मूलगजादयो दिवे स्वर्गायाधावन्वेगेन जग्मुस्तैदम तपश्चरणरूप मार्ग शृण्वन्भीमोपि न केवल पूर्वा इत्य'यर्थ. । क्षेमगंज गज्यायोचे राज्यं गृहाणेत्यूचे । तदाज्ञा ज्याङ्गीकारविपयो भीमादेशसं क्षेमराज नाविनोपितृवियोगकारित्वान्नाप्रीणात । पितृमार्गमनुमरियन राज्यं नाङ्गीचकारेत्यर्थः।।
न्याय तिष्ठन्सदाप्याज्ञामकृण्वन्नामनन्कलाः । कर्णोथ मूनि जिघ्रयां नाभ्यां राज्येभ्यपिच्यत ॥ ७४ ॥ ७४. अथ मूनि जिब्रझ्या प्रेमातिशयाँचुम्बन्यामित्यर्थः। ताभ्यां भीमक्षेमाभ्यां का राज्यभ्यपियत । यत कीहग । न्याये तिष्ठंस्तथा सदाप्याजा भीमादेशमकृण्वन्नहिमंस्तथा कला आमनन्नभ्यस्यन् ।।
असीद शीयमानांहाः पश्यन्ब्रह्मामृतं पिबन् । तत्त्वे यच्छन्मनो भीमदेवो द्यामृच्छति स च ।। ७५ ॥ ७५. भीमदेवो द्यां स्वर्गमृच्छति स्म ययौ । कीडक्सन् । तत्त्वे परमार्थे संसारानित्यत्वादौ मनो यच्छन्ददन् । तत्त्व परिभावयन्नित्यर्थः । अत एव शीयमानांहा विशीर्यमाणाजानादिमलोत एव च ब्रह्म परमज्ञानस्वरूपमात्मानं पश्यन्साक्षात्कुर्वन्नत एव चासीदन्नखिद्यमानः केवलसुखे निमजन्नित्यर्थः । अत एव चामृतमिव पिवन् । योपि देवः स्यात्सोप्युक्तविशेषणोपेतो द्यामृच्छतीत्युक्तिः ।। १ डी 'धिनाच २ सी डी "ज्यभिषि ३ ए ञ् श्रीयमामाहा , १ ए °स्तप° ई स्तत्तप. 7 वी सी रूपमा'. ३ ई वल इ° ४ ए राज्यं रा. ५ डी प्रीगपितृ. ६ ए 'तिमयाथुम्व. ७ ई शयचुम्व. ८ वी याचम्बुभ्या. ९ सी डी ज्येभिपि. १० ए वी सी डी भ्यसन्. ११ एपेता था.