________________
७०३ व्याश्रयमहाकाव्ये
[कर्णराजः टीवनश्रु धमञ्शोकाग्निं क्षेमोधिसरस्वति ।
अक्लामस्तीर्थमकामदाचामस्तपतां यशः ॥ ७६ ॥ ७६. क्षेमः क्षेमराजोधिसरस्वति सरस्वतीनद्यां तीर्थ दधिस्थलीसमीपस्थं मण्डूकेश्वराख्यं पुण्यक्षेत्रमकामद्ययौ । कीटक्सन् । वियोगाच्छोकाग्निं धमन्नुद्दीपयन्नत एवाश्रु ठीवन्मुञ्चस्तातिवैराग्येणोत्कृष्टतप:करणात्तपतां तपस्विनां यश आचामर्न असमानस्तथाक्लॉमस्तपसाग्लायन् । अधांवन् । इत्यत्र "वेगे सतर्धाव्" [ १०७ ] इति धीव् ॥ शृण्वन् । अकृण्वन् । अधिनोत् । पिबन् । जिघ्रयाम् । धमन् । तिष्टन् । आमनन् । यच्छन् । पश्यन् । ऋच्छति । शीयमान । असीदन् । इत्यत्र "श्रौति
अझामन् । इत्य इत्यादिना शमन
सीयमान । असो
अक्रामत् । इत्यत्र “क्रम" [ १०९] इत्यादिना दीर्घः ।। टीवन् । अक्लामन् । आचामन् । इत्यत्र “ष्टि"[३१०] इत्यादिना दीर्घः॥
अंताम्यतोस्य सेवार्थ ददौ कर्णोप्रमाद्यते । शाम्यते दाम्यते देवप्रसादाय दधिस्थलीम् ॥ ७७ ॥ ७७. अताम्यतस्तपःकरणेनाखिद्यमानस्यास्य दधिस्थलीसमीपती१ए "हामस्ती . २ ए आता . ३ डी स्थलम्.
१ सी डी क्षेमरा . २ वी केस्वरा'. ३ डी वाशुष्ठी . ४सी धापि . ५ए पश्चिना. ६ सीडी न् अस. ७ ए सी डी कामस्त'. ८ डी साहामस्तपसाग्ला. ९ ए पायय. १० ए तेंधाय्. ११ ए भाव ॥ . १२ सीडी न् । कृ. १३ सीत् । जि. १४ डीम् । ति. १५ ए मन् । सी मन । . १६ ए श्वौति. १७ ए वी कृन्वित्या. १८ ए 'त्यादिशा: १९ए लिपित्या'.