________________
[ है० ४.२.१०२ ] नवमः सर्गः।
६९९ बिभितः विभीतः। अत्र "भियो न वा" [ ९९ ] इति वा-इः ॥ जैहित. जहीतः । अत्र "हाक." [ १०० ] इति वा-इ ॥
जहीहि मा कृपां युद्धं जहाहि जहिहि क्रुधम् ।
तव जह्यां न सेवामित्यूचे कैस्तं न पार्थिवः ॥ ६९ ॥ ६९. कः पार्थिवस्तं नोचे । कथमित्याह । हे भीम कृपां मौ जहीहि मा त्यज युद्धं जहाहि मुश्च क्रुधं जहिहि तव सेवां न जहां नाहं मुञ्चेयमिति ॥
जहाहि । जहिहि । जहीहि । इत्यत्र “आ च हो" [ ३०१] इनि-आ
___ 'दितौ वा ॥
जह्याम् । अत्र "यि लुक्" [ १०२ ] इत्यन्तस्य लुक् ॥
निश्यञ्जानन्कलाः क्षेमराजोथाजायतास्य तुक् ।
जञ्जन्ति स्मैप किं धर्मो जाज्ञाति सेति यं जनः ॥ ७० ॥ ७०. अथ क्षेमराजो नामास्य भीमस्य तुक्पुत्रोजायत । कीदृक् । कला धनुःकलाद्यास्तत्तच्छोराववोधेन जानंस्तथा निश्यन् ज्ञात्वापि सतताभ्यासेनोत्तेजयन्सस्फुराः कुर्वन्नित्यर्थः । यं क्षेमराजमतिधार्मिकत्वाजनो जाज्ञाति स्मात्यर्थं जानाति स्म । कथमित्याह । किमेष धर्मो जञ्जन्ति स्मात्यर्थ जात इति ।।
१ बी जहहि कु. २ ए कर्त्त न, ३ ए अत स्मै. ४ ए ति स्मोति त ज. ५ सी डी ति त ज. ६ वी अन्त. 'त' समामे 'य'.
१ए वा-: ॥ २ ए जहीत. जहितः । म. ३ सी डी मा जिही ४ई न चकु. ५ ई मुचेय. ६ वी जहहि । ज. ७ ए लुकीत्य'. ८ ए जो मामास्म. ९ एत्रो जोयत. की?. १० बी ई कवला. ११ ए स्तच्छन्दाखा. १२ई च्छात्राव. १३ ए जमिति'.