________________
६९८
व्याश्रयमहाकाव्ये
[भीमराजः गादिविधौ तर्पयामास । तथा दत्ते स्म द्विजादिभ्यो, ददौ धत्ते स्म आण्डागारेधारयच्च । यथा रोदसी ने दरिद्रित: स्म न दुस्थ्यभूतां न विभितः स्म न भीते च । औचित्येन तेन यागादौ श्रियस्तर्पणे देवानां तृप्तत्वाद् द्यौरदरिद्राभूद्याचकानां च श्रियो दाने भूरदरिद्राभून । श्रियः संग्रहे चायतौ यागभवनाव्युच्छित्तिसंभावनया द्यौर्न भीता । भूश्चायँतो दानसंभावनयानुचितदण्डपातपरचक्रोपद्रवाद्यसंभावनया च न भीतेति भावः ॥
विभीतः सेव वार्यग्नी याहीतः स्म विप्लवम् ।
जहितः स ने शान्तत्वं तस्मिन् शासति मेदिनीम् ॥६८॥ ६८. तस्मिन्भीमे मेदिनीं शासति रक्षति सति यद्यस्माद्धेतोर्वार्यनी विप्लवमतिवृष्टिपुरदाहाद्युपद्रवं जहीतः स्मात्यजताम् । तथा शान्तत्वं न जहित: स्म निरुपद्रवो सदास्थातामित्यर्थः । तस्माज्ज्ञायते विभीतः स्मेव भीमाद्भीताविव भीतो ह्युक्तप्रकार एव स्यात् ।। मिमैते । अदरिद्रत् ॥ भा । प्रीणत् । अत्र "नश्चातः" [ ९६ ] इत्यातो
ति भावः विनयानुचितदण्डपालभावनया यौन बाभूत ।
मिमीताम् । प्रोणीते । अन "एपामी' [ ९७ ] इत्यादिनात इत् ॥ अद इति किम् । दत्ते । धत्ते॥
दरिद्रितः । भत्रै “इदरिद्रः" [ ९८ ] इति-इः ॥ १ वी न सान्त'. १बी सी डीस्म च स्वभा'. २ ए न रि'. ३ डी रिद्रतः. ४ ई विभत.. ५ ए णा दे. सी डी पाहवा. ६ डी चाययतो या . ७ ए यतो दा. ८ए तो वार्य. ९ वी या सान्त. १० ए ५ः । तस्मा. ११ई तथा शाय १२ ए "विराभी. १३ ए मतो । अ. १४ एनदारिबी र इदरि'. १५ ए बी सी ई "ति-पत् ॥.