________________
-
-
[है• ३.२.८६.] पष्टः सर्गः।
४८७ दक्षिणापथे । कचिद्विकल्पः। अन्धन्तमोन्धातमसम् मन्धतमसि ॥ इचिद्विपयमेदेन । अधीकण्ठः । अयमाधिक्ये । अन्यत्राधिकण्ठ॥ कचिदनुत्तरपदेपि विकल्पः। नारक नरकः ॥ काशशन्दे च धमन्ते विकल्पः । नीकाश निकाशः ॥ अजन्ते तूत्तरविधिः ॥ वीकाशमेते रिपुनीत्पृष्टा मुनीवह पीलवहं च यान्तु । श्वाकूर्दकैः श्वापदमन्दधीभिः श्वापुच्छवेः श्वसुखैः किमेभिः ७०
७०. विकाशते विकाश्यते वा अचि वीकाशं प्रकटं यथा स्यादेवं रिपूणां नीतं नष्टत्वान्निदातुमारब्धं पृष्ठं यैस्त एते नृपा मुनीवहं पीलुवहं च पुरं यान्तु मुनीनां पीलनां च वहं धारकमित्यन्वर्थनींनैव मुनीवहपीलुवहपुरयोररण्यप्रायत्वं सूचितम् । ततश्च रिपुदत्तपृष्ठत्वेन मद्देशेन्यराजदेशे च स्थानाभावादण्यतुल्ये मुनीवहे पीलुवहे च मुनिवृत्या पीलुवृत्त्या चैते वर्तन्वामित्यर्थः । यत एभिर्नुपैः किं न किंचिदित्यर्थः । यतः शुन इव कूर्दो निष्फलं वलानं येषां तैस्तथा श्वापदं व्याघ्रादि तद्वन्मन्दा मूढा धीवुद्धिर्येषां तैस्तथा श्वापुच्छवेनैः कुटिलाशयैस्तथा श्वमुखैभषणवकैः॥ पोडद्वृषामाः श्वपदापवित्राः षोढा बलेनापि युता न शक्ताः । पढ्ढा तथैकादश षोडशार्थं वाराञ् श्वपुच्छं नमितं न चर्जु ।।७१॥
७१. श्वपदापवित्रा रणे भन्नत्वात्कुक्कुरांतिवदस्पृश्या एते नृपा सि१ सी च. २ ए सी के ब. ३ ए सी डी 'मुखै कि. ४ ए सी 4 रोजान्. ५ए सी चर्जुः ।
१ए बी सी रकः न.डी रकः । का. २ ए सी घडन्ते. ३ वी त्यर्थः । ना. ४५ सी डी नानैव. ५५ सी देश्येन्य'. ६ डी त्या चे. ७ ए सी
ते व. ८ वी तामि'. ९ए सी मिनृपः. १० ए सी तै तथा. ११ बी पीढदि. १२ ए सी वै तथा. १३ ए सी बकै कु.