________________
[है० ४.३.१८.]
नवमः सर्गः।
७१५
अवाच्या स्फरिकाश्यस्ति नाम्ना चन्द्रपुरं पुरम् । कडकॅस्फलकणं धर्मानुद्विजितप्रजम् ।। ९९ ॥ ९९. अवाच्या दक्षिणस्या दिशि नाना चन्द्रपुरं पुरमस्ति । कीहक् । स्फरिका स्फुरन्ती श्रीलक्ष्मीर्यत्र तन् । “तद्विताक' [ ३.२ ५४ ] इत्यादिना न पुवत् । तथा कडकानि माद्यन्ति स्फलकानि मविलासानि स्त्रैणानि यत्र तत् । तथा धर्मानुद्विजित्र्योनुद्विजमानाः प्रजा यत्र तत् । एतेनात्रार्थकामधर्माणां संपदुक्ता ॥
अकुटित्वा । नुविता । इत्यत्र "कुटादेर" [१७] इत्यादिना प्रत्ययो डिद्वत् ॥ अणिदिति किम् । अनुत्कोटः । अनुत्कोटयन् ॥ कुटादेरिति किम् । आलेखनीय ॥ अपरे कंडस्फरस्फुलान्कुटादौ पठित्वा पाठसामर्थ्याद् णिति वृद्धिनिषेधमिच्छन्ति । कडक । स्फरिका । स्फलंक ॥ अनुद्विजित् । इत्यत्र "विजेरिट" [१०] इतीद द्वित् ।। दिशां प्रोणुविता की. द्विषां प्रोणवितौजसा । राजेह जयकेशी यं स्तुतो वित्तश्च रोदसी ॥ १० ॥
१ ए वी अपाच्या. २ सी च्या स्पुरि . ३ वी कट क° ई कटक. ४ वी करफुल'.
१ वी अपाच्या. २ ए क् । स्फुरि'. ३ सीडीई मी यत्र. ४ ई कटका. ५ वी "न्ति स्पल ६ ए यव त°. ७ सी डी नायं. ८ ए इत्योदि. ९ डी 'त्यया डि. १० ए अग्निदि. ११ ए कोटय. डी 'त्कोट । अ. १२ एम् । ले'. १३ ई कटस्फ. सी कडस्फुला. १४ ई कटक. १५ °डका । स्फ. १६ बी स्फरक । स्फ. १७ ए "लका । म. १८ ए परिडीतिद.