________________
७१४
व्याश्रयमहाकाव्ये
[कर्णराजः]
९७. अहो चित्रकृदस्याः कन्यायास्तद्वंशादि बेहि । यतोस्यास्तदधियानः स्मर्तु शक्तः स्मरणशीलो वा तथान्यदपि कलाकौशलाद्यधीयानो यथाहं तोपमयानि प्राप्नवानि तथा ते तुभ्यं वसु द्रव्यं यथा जुहवानि च ददानि च ।। प्रमोमुदीति । इत्यत्र "युक्तोपान्त्य'' [ १४ ] इत्यादिना न गुणः ।
जुहत्या । यन्ति । इत्यत्र "ह्विण(णोः)" [१५] इत्यादिना वयौ ॥ अप्वितीति किम् । पुस् । अजुहवुः ॥ वित् । जुहवानि । अयानि ॥ अधियानः । अधीयोनः । इत्यत्र "इको वा" [१६] इनि वा यकारः ॥
अकुटित्वेति राज्ञोक्तोनुत्कोटो नुवितेति सः। वचोनुत्कोटयन्साहालेखनीयकृतां वरः ॥ ९८ ॥ ९८. आलेखनीयकृतां चित्रकृतां वरः श्रेष्ठ आह स्मोचे । कीहक्सन् । अकुटित्वा कौटिल्यमकृत्वेत्युक्तरीत्या राज्ञा कर्णेनोक्तोत एवानुत्कोटोकुटिलमनस्कोत एवं वचोनुत्कोटयन्नकुटिलयन्सन्निति वक्ष्यमाणरीत्या नुविता कन्यावंशीदेः स्तोता ॥ १ए यन्साहा'.
२४
१ई दस्या क°. २ ए °याना स्म'. ३ ए प्राप्तवा . बी सी डी प्राप्नुवा. ४ ए वस्तु द्र. ५ वी जुहुवा. ६ ए नि वदामि च. ७ सी डी च ॥ प्र. ८ एति । अत्र. ९ बी सी डी ई युक्त इ. १० ए हिणोरप्वितिव्यो इति यकारवकारादेशौ ॥ अ. ११ डी अविती . १२ वी सी डी ई म् । म. १३ ए पुरस अहहः. १४ बी सी डी ई वुः । जु. १५ सी "नि । अधीया. १६ ए यानिः । म. १७ बी सी डीई नः । अत्र, १८ बी डी ई वा यः ॥. सी वा य ॥. १९ डी ई ता व. २० ए मोवाच । की. २१ ए °टिलस्वाकौ . २२ एई 'त्या क. २३ बी डी व च व. २४ एनि व. २५ ई °णयारी २६ बी शादे स्तो'. २७ ए स्तो॥.