________________
[है ० ४.१.१०१ ] अष्टमः सर्गः ।
६४९ केनायबद्धपूर्व इत्यर्थः । ताप्युयोननुकूलत्वेन रौद्रो यो विधिपाको दैवपरिणामस्तस्य नियोगादवव्यभावाद्धेतोरमूभिरमूर्च्छद्भिः सोद्यमैग्त्यिर्थः । तोर्मचमूपैनोर्माणस्तूर्वन्तः सेतुबन्धेन पीडका ये चमूपास्तैस्तूर्णः सेतुबन्धन पीडितोत एव भूतौ जलशोपे या तूर्तिः सैन्यपानां त्वरणं तया का कृता जूर्तिर: पीडा यस्य सः ॥ सोद्वक्रमुरुकूजमसंकोचं च मद्गुभिरनाशि तदोघात् । न्यकुवश्चमभिवञ्चति सैन्ये मेघदृष्टिवदटव्यनुयाजैः ॥ १०५॥
१०५. मर्दुभिर्जलवायसैस्तदोघाद्वहप्रवाहादुनाशि भयेन पलायितम् । कथम् । सहोद्वक्राभ्यामार्जवकौटिल्याभ्यां वर्तते यत्तत्सोद्गवक्र तथोरुमहान्कूजोव्यक्तशब्दो यत्र तदुरुकूजं तथासन्सकोचोङ्गावयवानां मीलनं यत्र तच्च यथा स्यादेवम् । क सति । सैन्ये । किंभूते । न्यङ्गुमंगभेदस्तस्यैव वञ्चो गमनं यत्र तद्यथा स्यादेवं द्रुतमित्यर्थः । अभिवञ्चति गच्छति । यथा मेघस्य वृष्टिर्यतः सा मेघवृष्टिः कारीरीष्टिस्तस्यां सत्यामटव्यामनुयाजा आहुतिविशेषा अटव्यनुयाजास्तैनश्यते । वृष्टिकामैर्हि कारीरीष्टिररण्ये क्रियते तस्यां चानुयाजाख्यास्त्रय आहुतिविशेषा न दीयन्त इति श्रुतिः ।।
अंशते दुग्धहविपी यज्ञकृद्भिः । अत्र"श्रपे." [१०१] इत्यादिना शुभावो निपात्यः ।। अन्ये तु श्रपिं चुरादौ पठन्ति । तस्यैव अपेनिपातनम् । प्रयोजण्यन्तस्य त्वेकस्यापि प्रयोगं नेच्छन्ति । तन्मते श्रपिते दुग्धहविपी यज्ञकृद्भिरित्येव स्यात् ॥
१ वी मुरक्. वी नुजार्ज १ डी था तुणांन. २ ई वत्यमा'. ३ सी मूतिर. ४ ए तृति में. ५ डी पानाना. ६ डीमिर्ज. ई दृदि. ७ सीडी तङ्गतम् ।. ८ डी स्तस्यैव. ९ सी डी 'न तत्र. १० ई °प्टि• करी . ११ ई कामे हि का. १२ ए दीन्त. १३ सी अने. १४ सी ना अना. १५ ए वसप'. १६ ए कस्य ज्य'.
८२