________________
६४८
व्याश्रयमहाकाव्ये
[भीमराजः]
मम मुवो वन्धका एत इति हेतोरिव । गिरिपापाणैर्हि वहो वद्धस्ततस्तज्जलमुत्पथैः प्रसरगिरीन्प्लावितवदित्येवमाशङ्का ॥
ओमतूर्मभिरजुर्मभिरासेपेपि किं नृभिरनूः कृतभूते । श्रोमवारिणि सुजूः परितूः शूनचक्र इति नूनमराटीत् ॥१०३॥ ___१०३. नकचक्रो नूनमित्येवंप्रकारेणाराटीन् । तमेवाह । कृता भुवः पृथ्व्या अतिरेवनं येन तस्य संवोधनं हे कृतभूते भीम अजूमभिरज्वरद्भिर्नीरोगैस्तथा । अवन्तीत्योमानस्त्वद्रक्षकास्त्वत्सेवका इत्यर्थः । त्वरन्ते तूर्माणो वहवन्धार्थं त्वरावन्त ओमानो ये तूर्माणस्तैर्नृभिर्भटैः सहितस्त्वमनूर्ममारक्षकः सन्कि किमित्यासेपेष्यत्यर्थं वध्नास्यर्थान्मदाश्रयं वहमिति । कीहक्सन् । श्रोमोत्पथगत्या स्तोकीभूतत्वाच्छुष्यद्यद्वारि तत्राधारे श्रूः स्तोकाम्बुत्वेन शुष्यन्नत एव सुजूः सुष्टु पीडावान् । अत एव च परितः समन्तात्त्वरते संभ्रमेणेतस्ततो गच्छति यः स परितूः । नकचको हि शुष्यन्जले संतप्यमानत्वादारटन्कविनैवमुत्प्रेक्षितः ॥ श्रूतिपूर्तिकृतजूर्तिरमूभिर्मोर्ममूर्तिरिव तोर्मचमूपैः । मागतूः स वह उज्झति फेनं तूर्ण उग्रविधिपाकनियोगात्॥१०४॥
१०४. मोर्मा मूर्छावती मूर्तिरङ्ग यस्य स इव वहः फेनमुज्झति स्म । मूर्जावान् हि मुखेन फेनमुज्झति । कीडक्सन् । प्राक्पूर्वमविधमानास्तुरस्तूर्वन्तः सेतुबन्धेन पीडका यस्य सोन्तरन्धितुल्यत्वेन
१वी रनु क. २ प रितस्तूना'.
१ सी डी तज्ज'. २ सी रत. ३ ए न्तीतमा. ४ ए वास्त्वर ५५ मेगत.