________________
७२८ व्याश्रयमहाकाव्ये
[कर्णराजः] अरोस्सीत् । इत्यत्र "यजनानामनिटि" [४५ ] इति वृद्धिः ॥ बहुवचनं जात्ययं तेनानेकव्यञ्जनव्यवधानेपि स्यात् । अरावीत् ॥ अनिटीति किम् । अदेवीत् ॥ प्रौर्णावीत् प्रौर्णवीत् । इत्यत्र “वोर्गुगः सेटि" [४६] इति वृद्धिर्वा ॥ अकाणीत् अकणीत् । इत्यत्र "व्यञ्जनादे" [ ४७] इत्यादिना वा वृद्धिः॥ अवादीत् । आवाजीत् । अज्वालीत् । अत्सारीत् । इत्यत्र “द०" [१८] इत्यादिना वृद्धिः ॥
मा शसीन्मा ग्रहीत्कश्चिन्मा श्वयीदिति तर्जता । भळ नः प्रेषिता रनोपदास्ति श्रीरिव स्वयम् ॥ १२६ ॥ १२६. नोस्माकं भी स्वामिना जयकेशिना रत्नोपदा माणिक्यढौकनं जात्यत्वेनातिसश्रीकत्वात्स्वयं मूर्ता श्रीरिव लक्ष्मीदेवीव प्रेषितास्ति । किंभूतेन । तर्जता । कथमित्याह । युष्मासु मध्ये रत्नोपदां माँ कश्चिच्छसीद्विनीनत्तिथा कश्चिन्मा ग्रहीत्तथा मा श्वयीद्युष्मत्पार्थादेषोपदा मा यासीदिति । अत्यादरेणैषा येत्यादिशतेत्यर्थः ॥
यत्सदाजागरीः शत्रूनाणीः साम चास्यमीः । नाहयीन कैखीस्तन्नः खामीभान्माहिणोच्च ते ॥ १२७॥
१ए ना. २ बी क्षणी सा. ३ई कस्वीस्तन्यः स्वा.
१ ए "निदि . २ए त्यथि ते'. ३ ए अर्वाक्षीद, ४ डी निटाविति. ५ ए देरिना. ६ सी वदेरित्या. ७ सीडी 'ना वा वृ. ८ बी सीई॥ म; .. ९ ए भर्चा स्वा.१. डी; जी. ११ ए. पहा मा .१२ ए कन जा. १५ई जाजाल'. १४ ई मा मा क. १५ सी डी ई सीधनी. १६ ए 'शस्तथा. १.ए रखेत्या'. १८ सी दिनाश. डी दिना शपते'.