________________
है ० ४.३.४४]
नवमः सर्गः।
७२७
अनेषीत् । इत्यत्र "मिचि" [ ४४ ] इत्यादिना वृद्धि । अडिन्तीति किम् ॥ न्यधुवीत् ॥
न काप्यराजीनादेवीनारौत्सीदिङ्गितं नृपः । प्रोर्णावीन्नांकृति नौत्क्यं पौर्णवीत्सोकणीत्परम् ॥ १२४॥ १२४. कामेन धनुपि कम्पिते स नृपः क्वापि शयनासनभोजनादौ नाराड्डीनारज्यन्नादेवीजलक्रीडादिक्रीडाभि क्रीडन् । तथेशितं मयणलारूपलेखनादिस्मरविकारचेष्टितं नागैत्सीत्स्मगेडेकेण धैर्यभ्रंशान्न संवृतवान् । तथाकृतिं स्तम्भादिविकारान्वितमाकारं न प्रौर्णावीन्न संवृतवांस्तथोत्क्यं मयणल्लाविषयोकण्ठां न प्रौर्णवीत्परं केवलमकणीत्कामोत्यसंतापातिरेकेणार्तस्वरं व्यलपत् ।।
सोकाणीद्यावदज्वालीदत्सारीच तदुत्सुकः ।
आबाजीदित्यवादीच तावन्ना जयकेशिनः ॥ १२५ ॥ १२५. स कर्णस्तर्दुत्सुको मयणलायामुत्कण्ठितः सन्यावदज्वालीसैमताप्सीदत एवाकाणीदौर्तस्वरं व्यलपदत्सारीच शून्यचित्ततयालीकगतिं च चके वावजयकेशिनो ना पुरुष आत्राजीदाययाविति वक्ष्यमाणमवादीच ॥
१५
।
१ ए सी दिगित. २ ए कृतं नौम्यं प्रौ. ३ ए त्सुका । आ. सी नुक । आ.
१ ए सिपि ई. २ ए वृद्धी ॥ म. ३ ई दिमि. ४ ए मिर्गतये'. ५ ए 'नाविस. ६ ए सी कृतित्त'. ७ एयौत्यं म. वी योक्ष्य म. ८ ए कण्ठा न. ९६ पन् ॥ तो. १० वी दुत्तको. ११ ए "ण्ठितासत्यावदवली. १२ डी
समन्तादता . १३ वी सी डी दार्च व्य. १४ ए सीरीश्च शु. १५ सी डी कमनिं. १६ वी सी डी तिं चक्रे च ता.