________________
७७० व्याश्रयमहाकाव्ये
[कर्णराजा वृषीष्ट केका मृदु लास्यमास्तीपोष्टाशु ते चेद्भवतास्मृपाताम् । पुरा हि ये व्यसरिपूर्वपातां शिखण्डिनीतीव ललाप कान्तम्
॥२८॥ २८. शिखण्डिनी मयूरी कान्तं मयूरं ललापेव मेघदर्शनोत्थस्वरेणोवाचेव । कथमित्याह । हे कान्त भवता ये केकालास्ये हि स्फुटं पुरा वर्षाकालात्पूर्व व्यस्मरिपूर्वपातां व्यस्मरिषातां चिरं त्यागाद्विस्मृते ते केकालास्ये चेद्भवतास्मृषातां मेघालोकेन स्मृते तदाशु केका भवान्वृषीष्टाश्रीयात्तथा मृदु लॉस्यं नृत्तमास्तीर्षीष्ट विस्तीर्यादिति ॥ स्मृषीष्ट गोप्त्री भवतेष्टदेवी प्रगोपिना वा स्मरिषीष्ट देवः । यत्ते धेवित्री तरुखण्डधोत्री भोः पान्थ झञ्झेत्यरसन्नु मेघः ॥२९॥
२९. मेघोरसन्नु गर्जयावोचदिव । किमित्याह । भोः पान्थ तरुखण्डधोत्री वृक्षवनस्य कम्पिका झञ्झा संशीकरो वातो यद्यस्मात्ते धंवित्री कामोद्दीपकत्वेन कम्पिका तस्माद्भवता गोप्ती रैक्षिकेष्टदेवी स्मृषीष्ट स्मर्यतां प्रगोपितेष्टदेवो वा भवता स्मरिषीष्टेति ॥ ररन्धिमैनं नं न किं तु रेध्मापिस्फायिषुर्यो मदनं न चाता । पिस्फासुरस्त्वस्य निचायिता तत्केतक्य इत्यूचुरिवालिदैिः
॥३०॥
१ए पोष्टांशु. २ डी ता कान्तललापेव शिषण्डिनीति ॥ शिषण्डिनी म. ३ ए शिपण्डि'. ४ सी 'नो म'. ५ ए धरित्री. ६ डीई रुपण्ड'. ७ई धिमेन. रबी मैत न. ९ ए वी डी ननु किं. सी न तु किं. १० डी रेनापि . ११ ए 'पिस्पायि. १२ ए 'चायता. १३ सी इत्युचूरि’. डी इत्युचु. १४ एनादौ ॥ के '
१ए 'रिपूर्वषात चप त्या . २ सी चिरत्या'. ३ ए द्विस्मरिते. ४ ए सीवानृषी • ५ ए लास न. ६ बी विस्तार्या . ७ ए भो भ्यान्थ. ८ डी पान्था त. ९ वा ससीक'.१० सी डी धरित्री. ११ एई रक्षके. १२ बी वाम'. १३ ए भविता.