________________
[मूलराजः]
व्याश्रयमहाकाव्ये
२७६
अनि पेधः । दुःषेध । सुपेधताम् । निःपधयः । दु.पधि । सुपंधयः । नि.पामाण. दुःपामाणः। सुपामभिः । इत्यत्र "निर्दुःसोः" [३१] इत्यादिना पः। प्रष्टताम् । इत्यत्र "प्रष्टोग्रगे" [३२] इति पो निपात्यः ॥ भीरटान । इत्यग्र "भीरुष्टानादयः" [३३] इति पो निपात्यः ॥
रूढारुष्टोर्जद्वपुष्वं सुतेजस्ता वहिष्टराम् । मुदोस्त्वं चेति निष्टयानामर्घति स्म चतुष्टयम् ॥ ११६ ॥ ११६. वहिष्टरामतिशयेन बाह्यदेशे वर्तमानानां निर्गता वर्णाश्रमेभ्यो "निसो गते" [६. ३. १८] इति त्यचि निष्प्यास्तेषां निष्टयानां चण्डालानां चतुष्टयं महाभटत्वसूचकत्वादर्घति स्म बहुधनादिना मान्यमभूत् । अर्पधानुरगणपटितः । किं तदित्याह । रूढारुष्टा रूढास्त्रवणतोद्वपुष्ट बलिष्ठशरीरता सुतेजस्ता शोभनप्रतापता शोभनकान्तिता वा सुदोस्त्वं च प्रौढ जपराक्रमता चेति ॥
खाम्याज्ञयाथ सूर्याष्टिो निष्टप्लवपुष्टमाः । जम्बूमाल्यां सरित्यूपुषिनिस्तापिनो नृपाः ॥ ११७ ।। ११७. अध द्विपन्निस्तापिनः शनभीक्ष्णं सन्तापयन्तो नृपाः स्वाम्याज्ञया मूलराजादेशेन जम्बूमाल्यामेवनाम्यां सरिति नद्यामूपुर्वसन्ति ल । यतः सूर्याचिष्टः । अत्राचादिहात्तस् [.. २. ८५]। रविकिरणेनिष्टप्तं संवैतं वपुष्टममतिप्रशत्वं वपुर्यपां ते ।।
१.वी दु
१ ए सी ही '५. । मु° .. २ वी निप'. ३ बी ढास्त्र. ४ वी व प. ५पी गुप. ६ सी तान. ७सी वप्त.