________________
[है० २.३.३३.] तृतीयः सर्गः ।
२७७ अथासर्गसमाप्ति सैन्यावासनां वर्णयति ।
सैनिकानां श्रमं जक्षुः सुप्वापयिषवो नु तान् । सिस्खेदयिप्विनांशूनासिस्वादयिपवो द्रुमाः ॥११८ ॥ ११८. द्रुमाः सैनिकानां श्रमं मार्गखेदं जक्षुरभक्षयन्नपनिन्युरित्यर्थः । किंभूताः सन्तः । सिस्वेदयिषवोत्युष्णत्वेन प्रस्वेदयितुमिच्छवो य इनांशवो रविकिरणास्तानासिस्वादयिषवः सान्द्रपत्रप्रकरण भक्षयितुमिच्छवोपनयन्त इत्यर्थः । अत एव तान्सैनिकान्सुष्वापयिपवो तु शाययितुमिच्छद इव । ये हि सुष्वापयिपवो भृत्याः स्युस्तेपि पटकुटीवन्धनेन छायाकरणाद्रविकिरणानिवारयन्तो मार्गश्रममपनयन्ति ।।
तुष्षुर्वीचिनादेः किं प्रोत्सिसाहयिषुः किमु । वपुः सिसिक्षतो नागान्नद्यम्भोभिरसीपिचत् ॥ ११९ ।। ११९. अगं सिसिक्षतः सिनपयिषूनागानम्भोभिः कर्तृभिन्द्यसीपिचदापयत् । कीहक्सती । वीचिनादैः कृत्वा किं तुःषुः किं नागास्तोतुमिच्छन्ती स्तुवैतीवेत्यर्थः । किमु किं वा प्रोत्सिसाहयिषुः श्रान्तसन्तप्तत्वात्स्नानार्थ प्रोत्सहमानान्नागान्प्रयोक्तुमिच्छुः प्रोत्साहयन्तीवेत्यर्थः । जनन्यादिरपि हि स्तुवती प्रोत्साहयन्ती च वालकान्स्लपयति ।।
मुषुप्सन्तं न तुष्टाव कंचित्कोपीत्यतर्जयत् । किं सोषुपिषमाणे त्वं व्यतिसुषुपिषे प्रभौ ॥ १२० ॥ १२०. सुषुप्सन्तं शयितुमिच्छन्तं स्वपन्तमित्यर्थः । कंचिद्भत्यं कोपि भृत्यो न तुष्टाव कित्वतर्जयत् । कथमित्याह । प्रभौ स्वामिनि सोऽपिषमाणेत्यर्थं स्वप्नुमिच्छति किं त्वं न्यविसुषुपिषे प्रभुसंवन्धि__१ डी टूवुः कि. २ °सी ती स्तुंव. ३ बी डी वन्तीवे'. ४ बी सी डी वन्ती प्रो.५ सी 'किं तु त'. ६ सी किं तु व्य'. ७ ए सी डी कन्धेस्वा',