________________
[है० ३.१.१३०.)
पथमः सर्गः।
४२३
तस्मात्त्वमपि दण्डग्रहणविषयासद्वाहं मा कृथा इति । ननु त्वमपि तं स्ववंश्यं कंचन प्रकटय येन मया बद्धः शत्रुर्मोचितो मोचयिप्यते वेत्याशङ्कयाह । ब्रूमः पूर्वापरं युधि । वयं तु स्वं पूर्वापरमाद्यन्ते युधि रणे ब्रूमः स्वदोलप्रकटनेनाधुनैव प्रकटयामः ॥
माघरोत्तरमीक्षख कोघरोत्तरयोस्तव । गोमहिषेणेव गोमहिषौ युध्यस्ख भो मया ॥ ११० ॥
११०. अधरोत्तरं मेक्षस्व भयाकुलतयाधरदेशमूर्ध्वदेशं च मा विलोकय । यतोधरोत्तरयोरधरोयप्रदेशयोस्तव संबन्धी कोस्ति । न न कोपीत्यर्थः । तर्हि किं कार्यमित्याह । यथा गोमहिषौ शण्डलुलायौ गोमहिषेण शण्डमहिषाभ्यां सह युध्येते तथा भो मूलराज त्वं मया सह युध्यख ॥
चौलुक्योथाह कोपेपि क्षरन्दधिघृतं गिरा।
असौ मोच्यः कथं यस्य गावो दधिघृते सदा ॥ १११ ॥ १११. अथ चौलुक्यः कोपेपि क्रोधे सत्यपि महापुरुषत्वाद्राि कृत्वा दधिघृतं मधुरत्वादधिसर्पिषी इव क्षरन्सन्नाह । किमित्याह । यस्य प्राहारेः सदा गावो दधिघृते दधिघृततुल्या महापापिष्ठत्वाद्धेनवो यस्य भोज्या इत्यर्थः । असो माहारिः कथं मोच्यस्त्याज्यो न कथमपीत्यर्थः ॥
१ वीपि त्व (व.सी पित. स्व व. २ ए सी अम पू. ३ ए सी दोर्वप्र. ४५ सी 'मूर्द्धदे'. ५ ए सी रोक्षप्र. ६ ए सी टी ला......... ७ ए सी डी पिठादे'. ८ ए सीहारिक.