________________
[१० २.२.१२१.]
तृतीयः सर्गः।
यो हेतुर्वाजिनां हेषा यं हेतुं दन्तिनां मदः । हेतुनोक्ष्णां धनिर्येनार्याय यस्मै भटोद्यमः ॥ ७५ ॥ सोच्छ्वासाँ भूर्यतो हेतोर्यस्य हेतोः सुखो मरुत् । तत्र हेतौ न दूरेण राज्ञो भावी जयो महान् ।। ७६ ॥ ७५,७६. येन हेतुनाश्वादीनां हेपादयोभवंस्तेन हेतुना राज्ञो मूलराजस्य मूलराजाद्वा महान् जयो न दृरे भावी शीघ्रमेव भविष्यति । वाजिहेपादिभिर्यात्राविषयशुभचिदर्भाविनो यात्राकार्यस्य विजयस्य नैकटयं सूचितमित्यर्थः ।। संदानितकमिति युग्मस्य संज्ञा । यदुक्तम् । एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितकविशेषककलापकानि ॥
अय दूरेपि लोकस्यान्तिके नु तेजसा ज्वलन् । न दूराच्छ्रेयसां सिंहासनमध्यास्त भूपतिः ॥ ७७ ॥ ७७. अश सैन्यसज्जनाद्यनन्तरं भूपतिः सिहासनमध्यास्त । कीडक्सन् । श्रेयसां पुण्यानां मगलकर्मणां वा न दूरान्निकटस्थ इत्यर्थः । अत एव लोकस्य दूरेपि राजसामन्तादिव्याप्तनिकटप्रदेशकत्वादनिकटेपि वर्तमानस्तेजसा प्रतापेन कान्त्या वा ज्वलन् सल्लोकस्यान्तिके नु समीप इव वर्तमानः । न दुराच्छेयसामिति सिंहासनस्य वा विशेषणम । सिंहासनसमीपे हि मुक्तास्वस्तिकादीनि मागलिक्यानि कतानि स्युः ।।
१सी हेपा यं. २ ए° पाये हे'. ३ सी डी °सा सूर्य'. ४ एफ ॥ ७६ ॥ युग्मम् ।. ५ सी रेवि लो
१ सी वितो या . २ एफ यः ॥ युग्मम् ॥ स. ३ सी न्त्या व ज्व. डी न्या च ज्व.
-
-
-