________________
६६४
व्याश्रयमहाकाव्ये
[ भीमराजः]
खादयांचवे नाकानि च । आस्तां तावदाचामनं नैवाभिलापयांच. केपि । एतेनातिनिरूपद्रवत्वेन त मेरर्तिशालतोक्ता । तां सेक्षुयवामिनुवाटक्षेत्रयवोपेतां तदुर्वी हम्मुकपृथ्वीं स चौलुक्यकुलावतंसो भीम इभाश्वसैन्यानि प्रयोज्यकर्तृण्याचाममाचाम खादयित्वा खादयित्वाचामयत् । इभैरिक्षनश्वैश्च यवानखादयन् ।।
दमयति । अदामि अदमि । दामंदामम् दमंदमम् । इत्यत्र “अमोकमि" [२६] इत्यादिना हूस्वो जिणम्परे तु णौ वा दीर्घः ॥ अकम्यमिचम इति किम् । अकामयत् । अकामि । कामकामम् । आमयत् । आमि । प्रामग्रामम् । आचाँमयत्। आचामि । आचाममाचामम् ॥ इन्द्रवज्रा छन्दः ॥
यति । अदामि अदमि
वा दीर्घः ॥ अकम्यामा मग्रामम् ।
जनयत् । आचाम, कामकामा
॥ इति श्रीजिनेश्वरसूरिशिप्यलेशाभयतिलकगणिविरचिताया श्रीसिद्ध
हेमचन्द्राभिधानशब्दानुशासनध्याश्रयवृत्तावष्टमः सर्गः ॥
१ए 'नापिनि. २ ए लिवोत्पाता का ता से'. ३ सी सस्तारका ला'. ४ ए 'चास सा. ५डी कामि. ६ एम् । अचा. ७ टीममा'. ८ : समा