________________
द्याश्रयमहाकाव्ये नवमः सर्गः।
परिस्खादंपरिस्खादं परिस्खदंपरिस्खदम् ।
स परिस्खदयन्दृप्तान्भीमोथ प्रतिचेद्यगान् ॥ १ ॥ १. अथ हम्मुकवशीकरणानन्तरं स प्रसिद्धो भीमः प्रतिचेदि चेदिदेशाभिमुखमगान् । कीडक्सन् । इमान्दर्पिष्टान्नृपान्परिस्खादंपरिस्वादं स्खदि हिंसास्थैर्ययो. । रणे स्थिरैर्भाव्यमिति स्थिरीकृत्य स्थिरीकृत्य परिस्खदंपरिर्वेद स्वसैन्यैर्घातयित्वा घातयित्वा परिस्खदयन स्थिरीकुर्वन्यातयंश्च ॥
अपस्वादमपस्खादमपस्खदमपस्खदम् ।
यैरपास्खादि तै पास्खद्यस्य वहतो बले ॥२॥ २. तैश्चरटेश्वरैरस्य भीमस्य वहतो गच्छतो वले नापास्वदि मृत्यु. भयान्न किमपि विनाशितम् । यैरपस्खादमपस्वादमपस्खदमपस्खदमभीक्ष्णं स्वभटैर्घातयित्वा घातयित्वापास्त्रादि वातः कारितो यैर्नृपादयोपि गच्छन्तः प्रच्छन्नधाटीपातादिनोपद्रुता इत्यर्थ. ॥
१ वी सी वी अर्हन् । प. २ ए रिरकादं. ३ ई वलेः ॥..
४ सी स्खद'.
१ सी दिदै'. २ ए सातय. ३ ए रणे स्थि° ५ वी पास्खादि. ६ वी सी डी क्ष्ण सुम.
८४