________________
है. २.२ ६६ ]
तृतीयः सर्गः।
२३१
एकमेवमहोरात्रं वर्षे वर्षे विशां पते । दस दानवराज्यस्य आदर्शमिव भूतले ॥ ७ ॥ निरुजश्च जनः सर्वः सर्वोपद्रववर्जितः । कौमुदीकरणाद्राजन् भवतीह महीतले ॥ ८ ॥ यो यादृशेन भावेन तिष्ठत्यस्यां युधिष्ठिर । हर्षदैन्यादिरूपेण तस्य वर्ष प्रयाति हि ॥ ९ ॥ रुदितो रोदते वर्प दृष्टो वर्ष प्रहृष्यति ।
भुक्तो भोक्ता भवेद्वर्ष संस्थः सुस्थो भवेदिति ॥ १० ॥ हितार्थ । प्रजाभ्य. पथ्यं सात् राज्ञ. पथ्यं स्तात् ॥ सुखार्थ । शं प्रजाभ्यस्वात् शं राज्ञः स्तात् ॥ भद्रार्थ । भद्रं प्रजाभ्यः स्तात् । भद्रं राज्ञः स्तात । श्रेयः पुरेभ्यः खात् श्रेयः सुपाणां स्वात् ॥ आयुष्यार्थ । प्रजाभ्य आयुष्यं सात् राज्ञ आयुष्यं स्तात् । पुत्रेभ्यश्रिरायुः स्तात् जुषाणां चिरायुः स्तात् । क्षेमार्थ । प्रजाभ्यः क्षेमः सात् राक्षः क्षेमः स्तात् पुत्रेभ्यः कुशलं स्तात् सुपाणां कुशलं सात् ॥ अर्थार्थ । अर्थः प्रजाभ्यः सिध्यतु अर्थो राज्ञः सिध्यतु : कार्य पुत्रेभ्यः
-
सिदिमेतु कार्य सपाणां सिद्धिमेतु । इत्यग्न तगद्र" FR६] इत्यादिनी धा चतुर्थी ॥
शरदा किं परिफ्रीताः सहस्रायायुतेन वा । अलं केल्यै श्रियै शक्ता ईसास्तस्या यदन्वयुः ॥ ३३ ॥
१ ए हस्यस्त.
१ बी सी डी राजस्य. २ सी डी तीति म'. ३ ए त्यस्या युधिष्ठिरः । . ४ ए सुस्थसु. ५ ए सी तार्थः प्र. एफ तार्थे प्र. ६ ए एफ स्तात् । . ७ ए सी डी क्षेम स्ता. ८ सी स्तात् पु. ९ ए स्तात् । अ. १० एफ थे: पुषेभ्य. सिध्यतु राशोथ. सिध्यतु अर्थः प्रजाभ्यः सिध्यतु कार्य प्रजाभ्यः सिदिमेतु कार्य खुषाणा मेतु । ३. ११ ए सी दिवा. १२ डी पाना च.