________________
व्याश्रयमहाकाव्ये २३०
. मूलराजः] श्रेयश्चिरायुः कुशलं स्तात्कार्य सिद्धिमेतु च ।
पुत्रेभ्यश्च स्नुषाणां चेत्यूचुर्वलिमहे स्त्रियः ॥ ३२ ॥ ___३२. बलिमहे बलिराज्यदिने कार्तिकश्वेतप्रतिपदिने स्त्रिय ऊचुः । किमित्याह । पुत्रेभ्यः स्नुषाणां च वधूटीनां च श्रेयो धनाधर्द्धिलाभश्चिरायश्चिरजीवितं कुशलं च विपदभावश्च स्तात् कार्य सिद्धिमेत चेत्याशीर्वाक्यानि ।।
बलिमहो हि कार्तिककृष्णपञ्चदशीरात्रौ शुक्लप्रतिपद्दिने च स्यात् । तत्र च लोका यथाशक्ति सुवेषाः सुचेष्टाः प्रमुदितास्ताम्बूलाधास्वादनपरा भगिन्यादिस्त्रीः प्रणमन्ति । ताश्च चन्दनवर्धनादिपूर्व श्रेयः स्तादित्याशीर्वादं ददते । यतः कार्विकश्वेतप्रतिपदि यच्छुभमितरद्वा चेप्यते तवेष्टया सकलं वर्ष याति । यदुक्तं भविष्य पुराणे ।
पुरा वामनरूपेण याचयित्वा धरामिमाम् । यलिं यज्ञ हरिः सर्व क्रान्तवान्विक्रमैत्रिभिः ॥ १ ॥ इन्द्राय दत्तवान् राज्यं बलिं पातालवासिनम् । कृत्वा दैत्यपतेर्दत्तमहोरात्रं पुनर्नुप ॥ २ ॥ पञ्चदश्यां निशा धेका कृष्णपक्षस्य कार्तिके । एकमप्रेतनदिनं बलिराज्येति चिहितम् ॥ ३ ॥ कार्तिक कृष्णपक्षस्य पञ्चदश्यां निशागमे । यथेष्टचेष्टं दैत्यानां राज्यं तेषां महीतले ॥ ४ ॥ लोकश्चापि गृहस्यान्तः शय्यायां शुतण्डुलैः । संस्थाप्य बलिराजानं फलैः पुष्पैश्व पूजयेत् ॥ ५ ॥ बलिमुद्दिश्य दीयन्ते दानानि कुरुनन्दन ।
यानि तान्यक्षयाण्याहुर्मयैवं संप्रदर्शितम् ॥ ६ ॥ १९ भाविष. २ ए सी सिमे'. ३ ए तुझेत्या . ४ एम स्ता. ५ ५२ नॅप. ॥. ६ ए पेट .७ ए सीडी तन्दुलैः ।।