________________
व्याश्रयमहाकाव्ये [कर्णराजः] क्शाता न हि प्राजितुमप्यनिष्टख्यातारमों ब्रह्म स किं नु चक्शे । ब्रह्मा न चख्शे मुरजिन्न चख्ये न चाचक्षे च यथेन्दुमौलिः
॥११॥ ११. स कर्ण उपशान्तत्वादनिष्टख्यातारमप्यप्रियवक्तारमपि नरं प्राजितुं निराकर्तुं न हि नैव क्शाता वक्ता किं तु ब्रह्म परमध्येयमोमोकारं तथा चक्श उच्चारितवान् यथा ब्रह्मा न चख्शे यथाँ मुरजिद्विष्णुर्न चख्ये यथेन्दुमौलिश्च हरश्च नाचचक्षे ।
पर्यभूत् । व्यवोचत् । इत्यत्र “भस्ति" [] इत्यादिना भूवचौ ॥ अशितीति किम् । अस्ति । बुवाणः ॥
विवाय । इत्यत्र "अर्घ' [२] इत्यादिना वीः ॥ अघक्यबलचीति किम् । समाजे । समज्याम् । समजे । अजानाम् ॥
'प्रेवेता प्राजिता । प्रवियण्यम् प्राजन । इत्यन्न "अने वा" [३] इति वा वीः॥ अन्ये स्वने प्रत्यये यकाररहिते व्यञ्जनादौ चाविशेषेण विकल्पमिच्छन्ति । प्रवेता प्राजिता । प्रवेतुम् प्राजितुम् ॥ क्शाता । ख्यातारम् । अत्र "चक्षो वाचि" [५] इत्यादिना क्शाङ्गख्यागौ।
चक्शे । चख्शे । चख्ये । अत्र "न वा" [५] इत्यादिना वा क्शाङ्ख्याङ्गौ ॥ पक्षे । आचचक्षे ॥ चशे । अत्र "शिव्याधस्य द्वितीयो वा" [१.३.५९] इति कस्य खः॥
१ ए बी ख्शे सुर'. २ बी चध्ये च. ३ ए क्षेथ य.
१५°मो मोकार त . सीमो आकार. २ सी शेन चशे मु. डी ख्शे मु. ३ ए यासुर'. ४ बी चल्शे य. ५५ चौ ॥ प्रशि. ६ ए 'स्ति । धुवा. ७ सी डी णः ॥ न्यवा. ८ ए षड् ई. ९एबीई क्यवल'. १० ए
ज्या। समनो । म. ११ ए प्रचेता. १२ ए प्रायवण्यम् प्रोज. १३ बी दो मावि. १४ ए ता । ख्योता. १५ बी चक्शौ । च.डी चक्षे । च. १६ ए पसे।म.