________________
[है० ४.४.६.]
दशमः सर्गः। ___ ७६१ भष्टुं बलिं भ्रष्टुमथाज्याज्ञां प्रत्तः प्रदत्तः कुसुमानि राजा। नीत्ताहुतिस्तैर्गुरुवीत्तमौर्देव्यै विदत्तासन आवभासे ॥ १२ ॥
१२. राजा कर्ण आवभासे शुशुभे । कीहक्सन् । गुरुणाचार्येण विशेपेण दीयन्ते स्म गुरुवीत्ता ये मन्त्रास्तैः कृत्वा देव्यै लक्ष्म्यै विदत्तासनो वितीर्णपीठस्तथा बलिमुपहारं भट्ट पक्तमथ तथाज्यं घृत भ्रष्टुं विलीनयितुमाज्ञामुत्तरसाधकानामादेश प्रत्त्तः प्रदातुमारब्धस्तथा देव्यै कुसुमानि प्रदत्तः प्रदातुमारब्धस्तथा तैर्बल्याज्यकुसुमैः कृत्वा देव्यै नीत्ताहुतिर्दत्तहव्यः । पीठमंत्रोच्चारपूर्व देवी पीठे स्थापयित्वा वलिभिः पुष्पैराहुतिभिश्च पूजयन् राजाभादित्यर्थः ॥ जजाप नासाग्रनिदत्तनेत्रोक्षसूत्रमुत्ताङ्गुलिकः क्षितीशः । मुदत्तचित्खे विदवत्तमन्त्रैरनूतपुष्पैरनुदत्तहोमैः ॥ १३ ॥
१३. क्षितीश: कर्णो जजाप । कैः कैः कृत्वा विदवत्तमंत्रविदा गुरुणावत्ता दत्ता ये मन्त्रास्तैस्तथानूत्तपुष्पैर्दत्तकुसुमैस्तथानुदत्ता ये होमा अग्नौ तिलादिहवनौनि तैश्च मन्त्रजापपुष्पजाप होमजाप च चकारेत्यर्थः । कीटक्सन् । नासाग्रनिदत्तनेत्रस्तथाक्षसूत्रसूत्ताद्गुलिको जैपमालिकाया सस्थापिताङ्गुलिकस्तथा ख आकाशे सुदत्तचित्सनिवेशितचित्तोखिलेन्द्रियविषयव्यावृत्त्या निराकारध्यानं कुर्वन्नित्यर्थः ।।
२ ए नीत्याहु'. ३ सी डी से । म रा . ४ ए नाशाय.
१ ए माज्ञा प्र ५ वी डी पुप्फैर.
१ सी डी °ण हीय. २ ए यते स्म. ३ ए सी डी वीत्ता म. ४ ए भष्ट प. ५ ए त स्रष्टु. ६ ए न्यनीत्वाहु. ७ ए मत्रोच्चा. ८ए बहुलि'. ९एमत्रिवि . १० ची °माऽझौ. ११ सी डी नादि ते. १२ ए क्षमूत्रसूत्रागुलि . १३ ए पनालि'. १४ एचित्सनि. १५ वी तोखळे.