________________
७१२
व्याश्रयमहाकाव्ये
[कर्णराजः ]
योवृन् । इत्यत्र "लघोरुपान्त्यस्य" [ ४ ] इति गुणः ॥ अमेद्यत् । इत्यत्र “मिदः श्ये" [५] इति गुणः ॥ जागरितः । अत्र "जागुः किति" [६] इति गुणः ॥ जजागृवान् । इत्यत्र करमान स्यात् । जागर्तेः क्वसुरनभिधानाद्भापायां नास्तीत्येके ॥ गुणमेवेच्छन्त्येके । जजागैर्वान् ॥ अपरे तु क्वसुकानयोर्गुणप्रतिषेधमेवाहुः। जजागृवान् ॥
आसरत् । अदर्शत् । इत्यत्र "ऋवर्णदृशोडि" [७] इनि गुणः ॥ संचस्करुः । आनछ । वितेरुः । अत्र "स्कृच्छृत" [८] इत्यादिना गुणः ॥ भकीति किम् । आनृच्छ्वान् ॥
समरुः । मारुः । इत्यत्र "संयोगादत्र्तेः" [९] इति गुमः ॥
मर्यसे । अर्यसे । सास्वर्यमाणाः । अरार्यमाणाः । विस्मर्यासम् । अर्यासम् । अत्र "क्ययडाशीर्ये" [१०] इति गुणः ॥
चेच्य । इत्यत्र "न वृद्धि" [११] इत्यादिना न गुणः ॥ केचित्त्वप्रत्यये णिगि च दध्यां दध्ययन्ति इत्यत्रापि । गुणवृद्ध्योः प्रतिषेधमिच्छन्ति । तन्मतसंग्रहार्थ किल्लोपे सत्यविति प्रत्यये परे गुणवृद्धी न स्यातामिति व्याख्येयम् । विति तु दधयन्तु ॥ केचित्तु दीधीवेव्योरिवर्णे यकारे वान्तस्य लुकमन्यत्रं तु गुणवृद्धिनिषेधमारभन्ते । दीधियः । वेवित्र्यः । दीधीत । वेवीत । दीप्यते वेग्यते ॥
१ए गवान्. २ ए दीत्. ३ ए अउ कृच्छ्र. ४ ए चेच । इ. ५ ए त्ययो णि'. ६५ जछो. ७ ए ति सु द. ८ वी रे चान्त'. ९ वी त्र गु. सीडी व गुणनि'. १० वी त्र्यः । वीवि . ११ ए वेध्यते.