________________
[मूलागः १२८
ब्याश्रयमहाकाव्ये सामान्येनोक्त्वाय विशेषेणोपदेशमाह । विष्णोः सखा यान्न निहन्तुमीशो न तत्पिता वा पुरदंशऋद्धः । प्रभासविध्वंसपरेषु तेषु दण्डोशना त्वं भव सज्यधन्वा ॥४॥
४. विष्णोः सखार्जुनो यान् निहन्तुं नेशो न क्षमः । विष्णोः सखति साभिप्रायम् । विष्णोर्दैत्यारेरपि यः सखा सोपि तया । वाशब्दोप्यर्थे। तत्पिताप्यर्जुनजनकोप्युद्धः सैन्यादिसंपद्युक्तः पुरदंशा इन्द्रो यान् न निहन्तुमीशः । एतेनातिवलिष्टत्वोक्तिः । प्रभासविध्वंसपरेयु प्रभासाख्यतीर्थविनाशकारिषु तेषु ग्राहरितादिपु दैत्येषु विषये त्वं सज्यधन्वागेपितचाप: सन् । दण्डोशना दण्डो निग्रहः स एवान्यायिशिक्षाहेतुत्वाइण्डो दण्डशाखम् । तत्रोशना शुक्रो भव । यथा शुक्रोन्यायिपु दण्डमुपदिष्टवांस्तथा त्वमेतेषु निग्रहं कुर्वित्यर्थः । एतेनार्जुनेन्द्राजय्यानप्येतान्दैत्यान्मासादात्त्वं जेष्यसीति शंभुना सूचितम् । पुरदंशद इत्पत्र "रति इस्तो वा" [१.२.२] इति इस्वः ॥
बशनन् । मन्युशन । इत्यत्र "वोशनस" [८०] इत्यादिनानो लुक् चान्तादेशी वा ॥ पक्षेनुशनः ॥ भत्यनइन् । प्रियचत्वः । इत्यत्र "उत" [१] इत्यादिना ससरो वादेशः।
अनहान् । भतिचत्वाः । चत्वारि । इत्यन्न "वाः शेषे" [८२] इति वाः । शेष इति किम् । मनइन् । प्रियचस्वः ॥ सखायः । इत्यत्र "सस्युः [८३] इत्यादिना-ऐकॉरोन्तादेशः ॥
१ एफ पुल्द
बी दिदै'. २ एफ पुदि. ३ बी इतीति. ४ एफ रोब आहे. ५एर 'न् किं. ६ एफ स्युरितोशानद् इति ऐ. ७बी कारान्ता.