________________
४२७
[है० ३.१.१३९.)
पञ्चमः सर्गः। ग्रीवमधुन्वतोकम्पयतः सतो धनुः कर्तृ । उचैरुदात्तानादैः कृत्वोवाच नु कठकालापारिदैत्यानां निर्णातवधत्वेन बभाष इव । किं तदित्याह । कठीः कालापाश्च शाखाध्ययननिमित्तव्यपदेशभाजो द्विजाश्चरणाख्या द्वन्द्वे । तत्प्रत्यष्ठादुदगौच प्रतिष्ठामभ्युन्नतिं च प्राप्तमिति ॥
बदरामलकम् । इत्यत्र “फलस्य जाती" [३५] इति द्वन्द्व एकार्थः ।। धानाशकुलि । इत्यत्र "अप्राणि" [१३६] इत्यादिना द्वन्द्व एकार्थः । प्राणिपश्वादिवर्जनं किम् । द्विजक्षत्रियविदाः द्विजक्षत्रियविद्रम् । गोमहिपी गोमहिषम् । इत्यादीनि पूर्वोक्तान्येव ज्ञेयानि ॥
प्राण्या । शिरोग्रीवम् ॥ सूर्याङ्गम् । भेरीशङ्कम् । भैरिकशाह्निकम् । अत्र "प्राणि" [३०] इत्यादिना द्वन्द्व एकार्यः॥
प्रत्यष्टात्कठकॉलापम् । उदगात्कटकालापम् । अत्र "चरणस्य" [१३०] इत्यादिनी द्वन्द्व एकार्थः॥
वाजपेयचयनयोरिवेषुवज्रयोर्नु तौ।
अर्काश्वमेधे नु रणे चक्रतुः शरमण्डपम् ॥ ११९ ॥ ११९. यथा वाजपेय-चयन-इषु-वन-अर्क-अश्वमेधाख्येपु यागभेदेषु च्छायाद्यर्थ शरमण्डपं कौचित्कुरुतस्तथा रणे तौ मूलराजलक्षौ निरन्तरमोक्षैः शरमण्डपं वाणमण्डपं चक्रतुः ।।
अर्काश्वमेधे । इत्यत्र “भल्ली" [१३९] इत्यादिना द्वन्द्व एकार्यः ॥ अक्लीव इति प्रसज्यप्रतिपेधः किम् । वाजपेयं च चयनं च तयोर्वाजपेयचयनयोः । इमौ
-
१ ए सी चन. .
१ श्री ठा. कला. २ थी निनिमि'. ३ ए सी गाश्च प्र०. ४ ए सी डी य: । ++ + प्रत्य. ५सी काप. ६ सी ठला. ७ ए सी दिनो ए० ८डी 'ना .