________________
२४८ द्याश्रयमहाकाव्ये
[मूलराजः] यकारि । शकुर्हि च्छायामानानयनायातपवति समभूभागे स्थाप्यते । तेन च कालो मीयते । कालमानेन च लग्नं साध्यते । छायायां शङ्कमादधुरित्यनेन यात्रालमदिनस्य रजोवगुण्डनाधुत्पातरहितत्वेन श्रेष्ठत्वं सूचितम् ॥
खं प्रत्यसाधून्साधूश्वागणयन्वेत्रिणां पतिः। साधून्खामिनि तत्कायें निपुणांचाग्रतो व्यधात् ॥ ६३ ॥ ६३. वेत्रिणां पतिः प्रतीहारेशः स्वामिनि मूलराजे साधून्भक्तांस्तकार्ये स्वाम्यर्थे निपुणान्विधानचतुरानग्रतो मूलराजस्य पुरतो न्यधाचक्रे । कीक्सन् । अतिस्वामिभक्तत्वात्स्वमात्मानं प्रत्यसाधूंनभक्कान साधूंश्च भक्तानगणयनपरिभावयन् ।।
हसन्तो निपुणान्मातुः पितुः साधूश्च शस्त्रिणः। प्रतीशं निपुणास्तस्थुः श्रेण्या द्वारेङ्गरक्षकाः ॥ ६४ ॥
६४. अगरक्षकाः श्रेण्या पडया द्वारे तस्थुः । किंभूताः सन्तः । ईशं स्वामिनं प्रति निपुणा रक्षाचतुर्रा अत एव मातुर्निपुणान्मात्रेव निपुणान्मन्यमानान्पितुः साधूंश्च पित्रैव साधून्मन्यमानान्भटान्हसन्तस्तथा शत्रिणः प्रहरणहस्ताः ।
ज्योतिपेधीतिनः । इत्यत्र "ध्याप्ये केनः" [९९] इति सप्तमी ॥ व्याय इति किम् । जन्माधीतिनो ज्योतिपे । अत्र जन्मनो मा भूत् ॥ छायाया शमादधुः । इत्यत्र "तयुक्त हेतो" [१०] इति ससमी॥ १ एफ धूश्च ग.
१ सी डीने च'. २ एफ "मिनम् ३ ए सी धून् म. ४५७ नग'. ५ वी ॥ में. ६ ए रात'. ७डी तिव्य धी