________________
[१.२.२.१०३.] तृतीयः सर्गः ।
२४९ दिप्यसाधु । इत्यय "मति" [१०] इत्यादिना सप्तमी ॥ अप्रत्यादा. विति पिम् । स्वं प्रत्यसाधून ॥
रूपे माधु । इत्यत्र “साधुना" [१०२] इति सप्तमी ॥ अमत्यादावित्येव । स्वं मति सानु ॥
तस्का निपुणान् । स्वामिनि साभून् । इत्यग्र "निपुणेन" [१०३ ] इत्या. दिना सप्तमी ॥ अयामिति किम् । मातुनिपुणान् । पितु. साधून् ॥ अप्रत्या. दाविरयेव । प्रतीशं निपुणाः ।।
भृत्यानामधि चौलुक्येध्यद्रिषु क्ष्माभुजां वलम् ।
उपखार्यामिव द्रोणो मिलत्यागादलेधिकम् ॥ ६५ ॥ ६५. चौलुक्येधि भृत्यानां मूलराजस्येशस्य किकराणामध्यद्रिपु क्ष्माभुजामीश्येषु पर्वतेपु स्वामिनां राज्ञां बलं सैन्यं वले मूलराजसैन्ये मिलति सत्प्रधिकमर्गलमागादर्यादेतन्मध्य एव । उपखायी द्रोण इद । यथा सार्याः पोडशद्रोण्या द्रोणश्चतुगढकी अधिक इत्यर्थः । एतावन्मूलराजबलमामिलद्यावति बहूनामप्यद्रिनृपाणां वलं खायी द्रोणतुल्यमभूदित्यर्थः ।।
वेणी ध्वनति भेर्यास्त भेयाँ वेणुरपि क्षणात् ।
आसीनेषु द्विजेष्वापुः खं सूता एषु च द्विजाः ॥ ६६ ॥ ६६. वेणुशब्देनात्र वेणूपलक्षितं प्रेक्षणकमभिव्यज्यते । भेरीशब्देन च भेर्युपलक्षितं तूर्यम् । ततो वेणी वंशोपलक्षिते प्रेक्षणके ध्वनति लयप्र. धानं वाद्यमानैर्वेणुवीणादिभिः शब्दायमाने भेरी भेर्युपलक्षितं तूर्य प्रे
१ एफ प्रत्यादावित्या . २ सी डीन् । तत्का. ३ वी लममाद'. ४ पा खायो पो. ५ एफ द्रोण्या द्रो'. ६ सी डीण इव तु. ७ एफ व्यस्यते. ८ सीडी माने वी. ९ एफ "मानभेरी.