________________
व्यायमहाकाव्ये
[मूलागः]
२५०
भणकस्य विनाभावार्थमास्त निर्वानं स्थिता । तथा भेर्या तूर्ये ध्वनन्त्यां वणुरपि प्रेक्षणकमपि क्षणादास्त निरर्थकत्वात् । यात्रार्थमुद्यते हि नृप उत्सवार्थ पर्यायण प्रेक्षणकं तूर्यवादनं च स्यात् । तथा द्विजेष्वासीनंपु द्रव्यप्रानिरहितेपु सूता भट्टाः स्वं द्रव्यमापुर्लेभिरे । एषु च सूतेम्वासीनपु द्विजाः स्वमापुः । यात्रार्थमुद्यतो हि राजा वीराश्च गुणोकीर्तकभ्या भट्टेभ्यो यशसे वेदपाठिभ्यो द्विजेभ्यश्च धर्मार्थ द्रव्यं दंदति ॥
म्वे । अध्यद्विपु क्ष्माभुजाम् ॥ ईशे। अधि चौलुक्ये भृत्यानाम् । इत्यत्र "स्वंशेधिना' [१०४] इति सप्तमी । अधिः स्वस्वामिसंबन्धं द्योतयति ॥
उपखायां द्रोणः । इत्यत्र "उपेनाधिकिनि" [१०५] इति सप्तमी । उपोधिकाधिकिसबन्ध द्योतयति ॥
बलेमिलत्यागाद् । इत्यत्र “यद्भावः [१०६] इत्यादिना सप्तमी ॥ यत्र क्रियाहाणा कारकरवं तद्विपर्ययो वा । यथा भेया ध्वनन्त्यां वेणुरास्त । द्विजेवासीनेषु स्व सूता आपुः । यत्र व क्रियानर्हाणामकारकत्वं तद्विपर्ययो या । यथा सूतप्वासीनंपु द्विजा स्वमापु । वेणी ध्वनति भैर्यास्त । तत्रापि भावो भावस लक्षण भवतीत्यनेनैव सप्तमी । अनच वेण्वपेक्षयोदासस्वामस्वेन वायेषु मुल्यत्वेन च ध्वानक्रियाहत्वार्याः सुतापेक्षया तपश्चरणादिक्रियाप्रधानत्वेन दानकि याहत्वाविजाना च क्रियाहता। भेर्यपेक्षया वेणोविजापेक्षया सूतानां च ध्वान दानक्रियानहत्वन क्रियानहता ॥
ग्रामो यो योजनान्यष्टौ योजनेषु दशस्वितः।
पर्ववादि त्रयोदश्या यात्रां द्रष्टुं स आययौ ॥ ६७॥ ...
१ सी डी निवान. २ सीडी वेणुवण'. ३ एफ भ्यो य.४ सी डी मा ५. ५ यी ददाति ॥. ६ एफ'शे चौ. ७ बी "धिकीनि.