________________
[है० २.२.१०७.] तृतीयः सर्गः।
२५१ ६७. यथा त्रयोदश्यास्तिथेः सकाशादहि दिने चतुर्दशीलक्षणे गत इति गम्यते । पर्व पूर्णिमा स्यात्तयेतः पत्तनाद्यो प्रामो प्रामस्थो लोकोष्टा योजनान्यष्टसु योजनेषु गतेषु दशसु वा योजनेषु गतेप्वभूत्स ग्रामो यात्रा प्रयाणं द्रष्टुमाययौ । नानोत्सवादिनात्यद्भुतत्वाद्दूरदेशस्थोपि लोक: कौतुकेन यानां द्रष्टुमागत इत्यर्थः ।।
इतो ग्रामो योजनान्यष्टी । इतो मामो योजनेषु दशसु । इत्यत्रं "गते गम्ये" [:०७] इत्यादिनकाय वा । पक्षे पूर्वेण सप्तमी । अध्वन इति किम् । अयो. दश्या अहि पर्व । अत्रकाप्यांमावे पूर्येण नित्य सप्तमी ॥
पौर्यो रुदत्स वालेषु सीदतां गृहकर्मणाम् ।
एयुद्रष्टुं नृपं श्रेष्ठं नृप्चिन्द्रमिव नाकिनाम् ॥ ६८ ॥ ६८. वालेषु रुदत्सु मातृविरहेण रुदतो वालकान् सीदतां गृहकर्मणामप्रवर्तमानान् रन्धनादीन् गृहन्यापारांश्चानाढत्य पौर्यो नृपं द्रष्टुं कौतुकादेयु: । यतो नाकिनां मध्य इन्द्रमिर नृपु मध्ये श्रेष्ठं रूपैश्वर्यादिगुणरत्कृष्टम् ।।
तदास्त्रिभ्यो वरा योधा रेजुर्यैः स्थानकस्थितैः । विद्धः क्रोशात्क्रोशयोर्वा म्रियेत क्षणयोः क्षणात् ॥ ६९॥ ६९. तदा यात्रोपक्रमकालेत्रिभ्योत्रं धनुरस्त्येषां तेभ्यो वरा धनुधेरेपु श्रेष्ठा योधा रेजुः स्वावसरप्राप्तिसंभावनया तेजस्विनोभूवन् । यर्योधैः स्थानकस्थितैरालीढादिस्थानावस्थितैः सादिः कोशाद्गव्यूतात्को
१ ए युद्रष्ट. २ सी नृपश्रे.
१ सी यात्राप्र. २ सी न गम्ये'. ३ एफ भणा प्र. ४ एफ मध्ये श्रे. ५ एफ °ठा रे. ६ एम्पावर'.