________________
[हे. २.२.९८.] तृतीयः सर्गः ।
२४७ प्रतिभूभिः श्रियः कीती धर्म नीतेश्र सातिभिः ।
शुक्रे गुरोः प्रसूतर्नु दायादायि मत्रिभिः ॥ ६१ ॥ ६१. मअिभिरायि नृपान्तिक आगतम । किंभूतैः । धर्मे धर्मस्य नीतेश्र न्यायन्य च साक्षिभिर्लनकैः । स्थानभूतैरित्यर्थः । तथा श्रियः कौतों च प्रतिभूभिर्लग्नकः स्थान रित्यर्थः । तथा महामतित्वाच्छुक्रस्य गुरोवृहस्पतेवी प्रसूतैन्पत्यैरिव । यद्वा दायादैर्नु गोत्रिभिरिव ॥
भविमानां सामिन । पणिप्वनसामीधराः । लक्ष्म्या क्षितरधिपतेः । शुझे गुरोदायादैः । धर्मे नीते. साक्षिभिः 1 फीतीं श्रियः प्रतिभूभिः । शुक्रे गुरोः प्रसूतः । इत्यत्र "सामी' [२८] इत्यादिना पा सप्तमी । पक्षे शेषषष्टी ॥
ज्योतिषेधीतिनो जन्म च्छायायां शकुमादधुः । द्विप्यसाधु नृपे साधु लग्नं साधयितुं क्षणात् ।। ६२ ।। ६२. जन्म जन्मकालं प्राप्य जर्मन आरभ्येत्यर्थः । “कालावनोप्तिा" [२.२.४२] इति द्वितीया । ज्योतिपधीतमेभिरधीतिन. | "इष्टादेः" [७.१.१६०] इतीन् । आजन्माधीतज्योतिषाः । अत्यन्तं ज्योतिःशास्त्रमा इत्यर्थः । आधुः समभूमागेस्थापयन । क । छायायाम् । छायानिमित्तं शहूँ ज्योतिःशास्त्रोक्तसरलत्वादिगुणोपेतं सप्ताहलादिप्रमाणं कालमानकारणं काष्ठकीलकम् । किं कर्तुम् । लग्नं मेषादि क्षणाच्छीघ्रं साधयि. तुम् । कीदृक् । द्विपि शत्रावसाधु क्षयकारि नृपे मूलराजे साध्वभ्युद१री सिप्यधी. २ ए माधु नृ'
१ सी डी ॥ ममिलेमः स्थानरि २ ए कीा थि° ३ सी ना स. ४ एफ शपे पष्ठी. ५ सी न्मका. ६ एफ 'न्म आ. ७ डी तिप्यधी'. ८ सी डी 'लन्तज्यो' ९ एफ 'न् । क छा. १० बी एफ °रक का.