________________
२४६ व्याश्रयमहाकाव्ये
[मूलमराजः] एयुखों । इस्यत्र "ससमी" [९५] इत्यादिना ससमी। मासे द्विराशितारः । इत्यत्र "न वा" [९६] इत्यादिना वा सलमी । पो शेषपडी । मासो द्विरम्बुपाः ॥
सौवस्तिकैः सन्मुहूर्त आयुक्तैस्तपसः श्रुते । मन्त्रे शान्तेश्च कुशलैश्चक्रे इस्त्यश्वपूजनम् ॥ ५९॥ ५९. सौवस्तिकैः पुगेहितः सन्मुहूर्ते शुभवेलायां हस्त्यश्वपूजनं शान्तये मत्रोच्चारपूर्व पुष्पादिना चक्रे । किंभूतैः । तसस्तपश्चरण आयुक्तैस्तत्परैः । एतेन नैष्ठिकत्वोक्तिः । तथा श्रुत आगम आयुक्कैः । एतेन ज्ञानितोक्तिः । अत एव मन्ने कुशलैनिपुणैरत एवं च शान्तेः शान्तिकर्मणि कुशलैश्च ।।
मन्ने कुशलैः । श्रुत आयुकैः । इत्यन्न “कुशल" [९७] इत्यादिना वा सप्तमी ॥ पक्षे शेषपष्टी । शान्तः कुशलैः । तपस आयुकैः ॥
खामिनोश्वेष्विभानां चानसां पत्तिषु चेश्वराः । लक्ष्म्यां क्षितेश्चाधिपतेः सद्योद्वारं सिषेविरे ॥६०॥
६०. अश्वेष्विभानां च स्वामिनोनसां रथानां पत्तिषु चेश्वराश्चतुः रङ्गबलनायका लक्ष्म्यां राज्यश्रियः क्षितेश्चाधिपतेर्मूलराजस्य द्वारं सिंहद्वारं सद्यः सिषेविरे ॥
१ए लक्ष्या हिते.
१ एफ च । स. २ एफ शेपे षष्ठी. ३ सीडी शातये. ४ एफ पर ५ एफ निलोकिः ।. ६ वी व शा. ७सी ना स. ८ एफ शेष पठा. ९ वी राजप्रिया क्षि.