________________
व्याश्रयमहाकाव्ये
[मूलराज]
श्योतद्गण्डान् मदक्षारिकपोलान् । भीमेन हि सुगष्ट्रेशसिन्धुगजौ रणे जित्वा तद्गजेन्द्राः पत्तन आनीताः ।।
सम्रान्सुराष्ट्रा । अस्मिन्त्सम्राट् । इन्यन्न "ः सः त्सोवः” [१८] इति सस्य त्सादेशो वा ॥ ढकारनिर्देशान्वं न भवति ॥ केचिदृत्वमपीच्छन्ति । सिन्धुरासिन्धुरान् ॥ पक्षे। सुराष्ट्रारासिन्धुराट् ॥ गण्डान् समानयत् ।। स इति किम् । सिन्धुरान् रणात् ।। अश्व इति किम् । स्वाराट् थ्योतित । कराश्योतत् ॥
भजश्छौर्यं वहश्शौचं पालयशरणागतान् ।
जनोस्यान्तरनन्तश्रीर्वदञ्च्योतति मवित्र ॥ ६९ ॥ ६९. अस्य पुग्म्यान्तर्मध्ये शौर्य भजन्नत एव शरणागतांस्त्राणार्थिनः पालयन जनो भटलोको वदन मयि रक्षके भवद्भिर्न भेतव्यमिति भाषमाणः सन्नभयवाक्यम्यातिसुखदत्वान्मध्विव श्योतति क्षति । ननु लोभेन शरणागतान्पालयिष्यति । नत्याह । शौचं निर्लोभतां वहन् यतो. नन्तश्रीरसंख्यलक्ष्मीकः । वहुलक्ष्मीको हि प्रायेण तृप्रत्वादेवंविधमशौचं न करोति । यद्वा । अनन्तस्येव श्रीर्यस्य सोनन्तश्रीविष्णुतुल्यः । विष्णुर्हि निरपेक्ष एव जगद्रक्षति ॥
प्रातरत्राग्निरादित्या अनन्त इन्द्र आसिताः ।
मुचेतश्यन्वेहि पय अश्मेत्रेत्यबरे गिरः ॥ ७० ॥ ७०. अत्र पुरेध्वरे यागे गिगे वर्तन्ते । अर्थादध्वपूणाम् । कथमित्याह । प्रातरित्यादि । केपांचिद्याज्ञिकानामेवं वाचो यथा हे सुचेत३:शोभनमनस्क
-
१ सी डी विह ॥
१ एफ चित्त ट'. २ए 'राइमि. ३ सी डी °न् ग. ४ एफ श्योतति ।. ५ एफ गनाना मा ६ सी डी "नि न. ७ एक्ष्मीको हि. ८ डी या गि. ९५ तः३शो'. सीडी तः शो'. एफ तशो'.