________________
[है० १.३.२०.] प्रथमः सर्गः। प्रातः प्रभाते त्वयाग्निर्वह्निदेवता आदित्या धातृ १अर्यमन् २मित्र३वरुण ४अंशु५भंग६इन्द्र ७ विवस्वन् ८पूपन ९पर्जन्य १० त्वष्ट११ विष्णु१२संज्ञा द्वादश सूर्या अनन्तो विष्णुरिन्द्रः शक्रश्चात्र प्रदेश आसिता मत्रैराहूय स्थापिता इति । तथान्येषां पयोग्निमन्त्रेण जलान्याह्वानं कुर्वतां याशिकानामेवं वाचो यथा हे पयो जलदेवते तथा हे अ३मे वह्निदेवतेत्र प्रदेशेन्वेहि अन्वागच्छावतरेति यावदिति च । इतिर्भिन्नक्रमे । स्थापिता इत्यत्र अ३मे इत्यत्र च योज्यः ।।
भजळछौर्य वहशाचं इत्यत्र "नः शि " [१९] इति ञ् वा ॥ पक्षे पालयम् शरण ॥ अश्च इत्येव । वदम् श्योतति ॥
जनोस्य । इत्यग्न "भतोति रोरुः" [२०] इति रोरुकारादेशः ।। अत इति किम् । आदित्या अनन्त । सुचेतश्यन्वेहि । “दूरादामन्त्र्यस्य" [७.४.९९ ] इत्यादिना प्लुतः ॥ अतीति किम् । अनन्त इन्द्र । इन्द्र आसिताः । पय अश्मे । "दूरादामध्यस्य" [७.४.९९] इत्यादिना प्लुतः॥रोरिति किम् । प्रातरत्र ।।
स्वर्वासिनामपि रतिर्भवेदत्र मनोरमे ।
देहि नः सुमनं ३नेति देहिनामिह भारती ॥ ७१ ॥ ७१. अत्र पुरे स्वासिनामपि देवानामपि रतिः सुखं भवेत् । संभावने सप्तमी । इदमहं संभावयामीत्यर्थः । यतः किंभूते । मनोरमे नानाद्भुतालयत्वाश्चित्तावर्जके । तथेह पुरे देहिनां प्राणिनां हे सुमन३औदार्यधार्मिकत्वादिगुणैः शोभनचेतस्क नोस्मभ्यं किंचिदेहीति भारती वाणी नास्ति । सर्वस्येश्वरत्वेन याचकानामभावाद्याचकदर्शनेनैव यथाकामं दानाद्वा ॥ १ ए सी न.३ने. बी नइनें. १ घी सी भाग. २ एफ र्वन्तो या'. ३ बी तेन्वे'. ४ सी डी अमे३. ५ एफू हि । अ. ६ एफम् । प. ७ सी डी पि र. ८ एनः३ भो.