________________
व्याश्रयमहाकाव्ये
[ मूलराजः]
मनोरमे । इत्यत्र "घोषवति" [२१] इत्युत्वम् ॥ घोषवतीति किम् । देहिनः सुमन३ ॥ अत इत्येव । रतिर्भवेत् । सुमनं ३ नेति ॥ रोरित्येव । स्वर्वासिनाम् ।।
भो गन्धर्वा भगो नागा अघो देवाः किमीदृशम् ।
पुरमस्त्येवमत्रोचैर्वदन्ति व्योमचारिणः ॥ ७२ ॥ ७२. स्पष्टः । नवरमत्रेत्यत्र विषयसप्तम्याः स्थाने अप् । निरुपमत्वादन पुरविषये व्योमचारिणो विद्याधरौद्या एवं वदन्ति । भो भगो अघो इत्यामत्रणेव्ययानि ॥
गन्धर्वा भगोः । भोगन्धर्वा । भगो नागाः । अघो देवाः । इत्यत्र "अवर्णभो" [२२] इत्यादिना रोल्छ ॥ घोषवतीत्येव । देवाः किम् ॥
सदा साध्युदयेविन्दुनिष्कलङ्कगुणान्वितः। भव्याजय्याव्यलोकोस्मिन्न च वृक्ष लता न च ॥७३॥
७३. अस्मिन्पुरे भविष्यति गुणपात्रमिति "भव्यगेय" [५.१.७] इत्यादिना कर्तरि ये भव्यो मोक्षगमनयोग्योत एवाजय्यो भावतः सर्वविरतिसामायिकान्वितत्वेन रागाद्यान्तरशत्रुभिर्जेतुमशक्योतएँव चाव्ययं मोक्षं करोति । णिच् । अव्ययतीति । विचि । अव्यय मोक्षसाधको यो लोकः स मुनिजनः । वृक्ष वृक्षाणां ब्रश्चनं "कुत्संपदादिभ्यः किप्" [५.३.११४]
१ एफ नि. क.
१ एफ युक्त घो'. २ ए यी डी न.३ अ. ३ ए डी न.३ने बी 'न:३.ति. ४ डीरा ए'. ५ D drops the first part, गन्धर्वाभगोः, endently without understanding the purpose of its inscrtion which 18 to illustrate अवर्ण preceeding a visarga. ६ सी भव्यो ७ एफ एवाव्य. ८ एति किपि अ. ९ सी डी को लो' १० एफ वृक्षा..