________________
[मूलराजः]
व्याश्रयमहाकाव्ये
२८०
तिमीतत्वादपनयति यति पुनर्नवीभूवाङ्गत्वेनाभिष्ठत्यं प्रशस्यं कर्म क्रियां ये भृत्या अभ्यत्यन्समापयरगनभिष्टोभः स्तम्भो जाड्यं तेन रहिवान दक्षान्भृत्यान्स्वामिनो मुदाभ्यनुवन्प्रशशंसुः । भृत्या हि कर्मान्त एव प्रशस्यन्त इति नीतिः । यदुक्तम् ।
प्रत्यक्षे गुरवः स्तुत्याः परोक्षे मित्रवान्धवाः । फर्मान्ते भृत्यवर्गाश्च पुत्रा नैव मृताः स्त्रियः ॥ १ ॥ अभ्यष्टोभन्त दृप्याणि मां केप्यभिसुमुपवः ।
अभ्यमुर पत्स्वामीति तं के चनाभ्यसूसवन् ॥ १२४ ॥ १२४. केपि भृत्याः मामभिसुसूपवो दाहोपशमाय शीताम्भोभिः सेक्तुमिच्छवो दृप्पाणि पटकुटीरभ्यष्टोभन्तावनन् । दूष्यवन्धाभावे हि दमा सिक्ताप्यातपेन शुप्येत् । तथा के चन भृत्याः स्वाम्यभ्यसुसूप. सातुमच्छदिति हेतोस्तं स्वामिनमभ्यसूसवन् स्लपितवन्तः ॥
शाखामभिसिसासन्तमभिसोसूय्य सिन्धुरम् ।
महामात्रोभितुस्ताव ततः स्तम्भेभितुस्तुभे ॥१२५॥ १२५. शाखामभिसिसासन्तं विनाशयितुमिच्छन्तं सिन्धुरमभिसोसूय्य शाखाभवनायात्यर्थ प्रेर्य महामात्रो हस्तिपकोभितुस्ताव । अहो सिन्धुरस्य कीटक्सामर्थ्यमिति प्रशशंस । ततः स्तम्भे वृक्षप्रकाप्टेभितुस्तुभे ववन्ध । मदोत्कटतया चन्द्रुमशक्यं सिन्धुरमेवं स्तवनेन सान्त्वयित्वा स्तम्भे वद्धवानित्यर्थः । योपि महामा: प्रधान महामात्यादिः सोपि सिन्धुरतुल्यं दर्पिष्ट पलिष्टं रौद्रं च नृपादिमन्याये प्रव. समानं प्रर्य लवनन च विश्वास्य वनाति ।।
पन्.
४ सी
३ ए सी डी
भी म. २वी प्रम. डी 'म. ५वी 'म.