________________
[है० २.३.३८ ] तृतीयः सर्गः।
२७९ स्यात् । सिसिक्षतः । एवकारः षण्येव णिस्तोरिति विपरीतनियमनिवृत्त्यर्थस्तेने हापि भवति । असीपिचत् । तुष्टाव । पत्वं किम् । सुषुप्सन्तम् ॥ नकारः किम् । ग्यतिसुषुपिपे । नात्र सन् कि तु परोक्षा से ॥ कथमधीषिपन् । पणि निमित्ते धातोः पत्वनियम उक्त इह तु सन एव द्विरुक्तस्य पत्व न धातोरिति न प्रतिपेधः । अत्र ई दु छ शुं श्रु गतौ ज्ञानेर्थे इण्क गतौ वा। अानेर्थे हीणो गमादेशः स्यात् ॥ सोपुपिपमाण इत्यत्र यडि पत्वं पश्चात्सन्निति न प्रतिषेधः । येषां तु दर्शने द्विस्वेपि पुनः सनि द्विरुतिस्तम्मते सुसोपुपिषमाण इत्यत्र पणि सुशव्दा. स्परस्य सस्य परवं न भवत्येव ॥ असिपायिपत् सिलयिषुः । इत्यत्र "
सर्वा" [३८] इति वा पः ।। हयाननभिषुण्वन्तोभ्यषुण्वन्केचिदम्भसि ।
धर्माभिषयमाणांश्वाभ्यषुवन्सुहृदो मुहुः ॥ १२२ ।। १२२. केचिदश्वपाला: शोभनावान्वितत्वेन शोभनं हृद्वक्षो येषां तान्सुहृदो हयान्धर्माभिषूयमाणानातपेनाक्रम्यमाणान्सतो मुहुर्वारवारमम्भसि जलेभ्यपुण्वन्ननपयन् । अन्तर्भूतणिगर्थोत्र सुग् । किंभूताः सन्तोनभिषुण्वन्तो गाढजलप्रहारैरपीडयन्तः । एतेन स्नापनकौशलोक्तिः । स्वयमसान्तो ना । एतेन चैषामात्मनोपि हयेषु बाढं वात्सल्यमुक्तम् । तथा सुहृदो मित्राणि धर्माभिषयमाणानत एव हयन्तीति हयास्तान छाम्यतः सतोम्भस्यभ्य॑षुवंश्च क्षिप्तवन्तश्च ।।
कर्माभिष्टुत्यमभ्यस्यन्येभिष्यत्यनिले श्रमम् ।
भृत्यांस्ताननभिष्टोभान्स्वामिनोभ्यष्टवन्मुदा ॥ १२३ ॥ १२३. अनिले श्रमं मार्गखेदमभिष्यति नदीशीकरोन्मित्वेना१ बी म्यष्यन्ये'. २ ए सी भ्याटव. १ वी नार्थे . २ ए सी °माणो. डी'माणे . ३ बी यशिष. ४ वी ते नपा ५सी मान. ६ सी भ्यश्च.
-