________________
-
-
-
है० २.३.३९.] तृतीयः सर्गः।
२८१ (सु।) अनभिपुण्वन्तः । अभ्यपुण्वन् ॥ सुव । अभिपूयमाणान् । अभ्यषुवन् । सो । अभिप्यति । अभ्येप्यन् ॥ स्तु । अभिष्टुत्यम् । अभ्यष्टुवन् ॥ स्तुभ् । अनभिष्टोभान् । अभ्यष्टोभन्त । इत्यत्र "उपसर्गात्" [३९] इत्यादिना षः ॥ अद्वित्व इति किम् । अभिसुसूपवः । अभ्यसुसूपत् । अत्र पूर्वसकारस्य पत्वं न भवति । मूलधातोस्तु यथाप्राप्त पत्वं भवत्येव । केचित्तूपसर्गपूर्वाणां सुनो. स्यादीनां पञ्चानामपि सन्नन्तस्तौतिवर्जितानां द्वित्वे सति मूलप्रकृतेरपि पत्वं नेच्छन्ति । अभ्यसूसवन् ॥ सुव। अभिसोसूय्य ॥ सो। अमिसिसासन्तम् ।। स्तु। अभितुस्ताव ॥ स्तुम । अभितुस्तुमे ॥
अभिषेणयद्भिरनभिषिषणयिषुश्रिता ।
क्ष्मीधितष्ठे सप्रतिष्टैर्या प्रत्यष्ठायि वेत्रिभिः ॥ १२६ ।। १२६. अनभिषिषेणयिषुश्रितापि । अपिरत्रावसेयः । अनभिषिपेणयिषवो वणिगादयस्तैरधिष्ठितापि सा क्ष्माभिषेणयद्भिः सेनयाभियादिपादिभिरधितष्ठे । या वेत्रिभिः प्रत्यप्ठाथि वासाय निर्णीतादिष्टा वा । न तु हठानिःसत्वान्वणिगादीनिराकृत्य स्वयमेव वासभूः परिगृहीतेत्यर्थः । यतः किंभूतैरुभयैरपि । सप्रतिष्ठैः प्रतिष्ठा गौरवस्थित्योः । राजमान्यत्वाद्रौरवाहैवेत्रिभिपैश्च समर्यादैः ।।
यानाभ्यषेणयत्कोप्यभ्यपिपेणयिषन्न च । निषिषेधानिषिद्धाज्ञो द्वास्थस्तानसमञ्जसात् ॥ १२७ ॥ १२७. बलादतिप्रचण्डत्वेन यान्नृपान्कोपि नाभ्यषेणयन्नाभ्यषिषणयिषच सेनयाभियातुमपि नैच्छत्तापाननिपिद्धाज्ञो मूलराजव्यापारि
१ ए सी डी
माभित.
१ ए सी ‘ण्वत । अ. २ए सीडी भ्यस्यन्. ३वी सुवः । अ. ४ टी याद्भि