________________
२८२ ध्याश्रयमहाकाव्ये
[मूलराजः] तत्वेनापतिहनादेशो द्वास्थः प्रतीहारोसमञ्जसादन्यायानिषिषेध । एतेन मूलराजस्यात्यन्तमाश्वर्यमुक्तम् ।।
भुवि द्विपान्यपेधन्य दिग्गजान्यपिषेधिपन् । तरून्मूर्धाभिपिक्तेभास्ते न्यपिञ्चन्मदाम्भसा ॥ १२८ ।। १२८. ते मृर्धाभिपिक्तेभाः पट्टहस्तिनस्तरून्मदाम्भसा न्यपिञ्चन्नस्वपयन । ये भुवि द्विपान्यपेधन् । मदोल्वणनया सर्वगजजैत्रत्वाद्धवि प्रतिद्विपप्रचारं रक्षुरित्यर्थः । तथा दिग्गजान्न्यपिपधिपन्यकर्तुमैच्छन् । एतेन स्वर्गेपि येषां प्रतिमल्ला द्विपा न सन्तीत्युक्तम् ।।
पादौ निपिपिचुस्तोयेयपिपिक्षश्च सर्पिषा ।
श्रमाभिपशान्झ्योभ्यपिषइन् जलाईया ॥ १२९ ॥ १२९. मृद्वंगय. स्त्रिय: श्रमाभिएङ्गान्मार्गजखेदसंवन्धाद्धेतोः पाटा जलर्निपिपिचुः क्षालितवत्यः । सपिपा घृतेन न्यपिपिक्षश्च सेक्तुमैन्छंश्च । अभ्यङ्गमैच्छन्नित्यर्थ. । तथा जलाया जलतवस्त्रेणाभ्यपिपरन्संवन्धयितुमच्छंश्च । स्नानघृताभ्यनजलावन्धनहि शीतक्रियाभिः श्रम उपशाम्यति ॥
वणिजोभ्यपजन्सोस्थ्यं परिष्टाप्यापणान्पथि ।
अनतिस्थितयस्तत्राभिपपछुः क्रयार्थिनः ॥ १३० ॥ १३०. स्थिति नातिकान्ता अनतिस्थितयो यथोचितस्थानस्थाः समर्यादा वा वणिज: पथि आपणान् हट्टान्परिष्टाप्य संस्थाप्य विस्तार्य सोस्थ्यमभ्यपजन्नाश्रिताः । व्यवहारप्रवर्तनेन सुखिता बभूवुरित्यर्थः । १ ची दायि. २ ए सी डी Er.तो'. ३ वी निषेप. १ए सीडी मा २ सी “स्पे'. ३ सी डी 4 सक्नु
-
-
-
-
-