________________
व्याश्रयमहाकान्ये [चामुण्डराजः] द्यावापृथिव्योर्मघवत्यदृश्ये दिवस्पृथिव्योर्नहुषेण पात्रा। दिवःपृथिव्युत्तरधीः स पृष्टो गुरुर्निनिन्देदृशमल्पवंशम् ॥ ३५ ॥
३५. दिवःपृथिव्युत्तरधीर्यावापृथिव्योर्मध्ये सर्वोत्कृष्टवुद्धिः स प्रसिद्धो गुरुबृहस्पतिरीशमल्पवंशं लघुपृष्ठावयवविशेषं गजं निनिन्द । बार्हस्पतीयगजशास्त्रे हि गजस्याल्पवंशत्वं महापलक्षणमुक्तम् । कीटक्सन् । द्यावापृथिव्योर्मध्ये मघवतीन्द्रेदृश्ये ताभ्या बहिनष्टत्वाददृश्यमाने सति दिवस्पृथिव्योः कर्मणोः पात्रा रक्षकेण तयोः स्वामिनेत्यर्थः । नहुपेण नहुपाख्येण नृपेणेन्द्रीभूतेन पृष्टः ॥
किल घृनदैत्यं रणे हन्तुमशक्नुवन् शक्रखं मित्रीकृत्य विश्वस्त सुप्तमवधीत्ततश्च वृत्तकपालरूपिणी विश्वस्तमित्रहत्येन्द्रस्य पृष्ठं कथमपि यावन्न मुञ्चति तावदिन्द्रो घां सप्तद्वीपवती पृथ्वी चोल्लक्ष्य क्षीराब्धिसमीपस्थाब्जनालमध्ये कृमीभूय निलीनस्तवो नि:स्वामिकत्वाद्व्याकुलैवैस्तदा सर्वोत्कृष्टो नृपो नहुषः स्वर्गे नीत्वेन्द्रः कुतो रोदस्यौ पाति स्मेति पुराणम् ॥
चावापृथिव्योः । अत्र "दिवो चावा" [४] इति दिवशन्दस्य चावा इत्यादेशः ॥
दिवस्पृथिव्योः दिवःपृथिवी । भत्र "दिवस् ५५] इत्यादिना दिवस् इति दिव इति चादेशौ वा ॥ पक्षे पावापृथिव्योः॥
-
-
१५ सीटोर्गुरु.
१ए सी डी दिवस्मृधि. २ ए सी धुप्रष्ठा'. ३ सी "स्पत्यीय. ४ ए सी मणो पा. ५ बी र्थः । निहुषेण निहु. ६ए सी तो निस्वा. डी तोस्वा. ७५ दिवधि. सी दिवपुषि.