________________
-
[है० ३.२.४३ ] षष्ठः सर्गः।
अदेवानांप्रियः । अत्र "देवानांप्रिय." [३४] इति षष्ठयलुः ।।
शुनःशेप । शुनःपुच्छ । शुनीलाल । इत्यत्र “शेपपुच्छ" [३५] इत्यादिना षष्ठयलुप् ॥
वाचस्पतीयम् । वास्तोष्पतेः । दिवस्पतित्वम् । दिवोदास । इत्येते "वाचस्पनि" [३६] इत्यादिना निपान्याः ॥
होतु सुत । होतुरन्तेवासि । पितुस्तनूजान् । पितुःशिष्य । इत्यत्र "ता" [३५] इत्यादिना षष्ठ्यलुप् ॥ विद्यायोनिसंबन्ध इति किम् । भर्तृगृहे ॥
होतुःस्वस होतृस्वस । पितःस्वसारम् पितृष्वसृणाम् । स्वसुःपतिम् स्वस्पति । इत्यत्र "स्वस्पत्योर्वा" [३८] इति वा षष्ठ्यलुप् ॥
-
-
होतापोतारः मातापितृभ्याम् । अत्र "भा द्वन्द्वे" [३९] इत्याकारः । केचि. रस्ससादुहित्रोः इत्यत्रापीच्छन्ति ॥ इह तु मते विद्यायोनिसंबन्धः प्रत्यासत्तेः समस्यमानानामृदन्तानामेव मिथो द्रष्टव्यो न येन केन चित् । तेनेह न स्यात् । न हि स्वसा होतापुत्रयोः स्वमा भवन्ती दुहितरमपेक्षते दुहिता वा स्वसारमिति ॥
होतापुत्रौ । पितापुत्रयोः । अन "पुत्रे" [४०] इति आत् ॥
इन्द्रावरुणः । इत्यत्र "वेदसह" [1] इत्यादिनात् ॥ वायुवर्जनं किम् । वाग्वप्नि॥
अग्नीषोम । अग्नीवरुण । इत्यत्र "ई: पोम" [१२] इत्यादिनाई॥
आमिसौम । इत्यत्रे "इवृद्धि" [३] इत्यादिना इः । अविष्णाविति किम् । मानावैष्णवैः॥
.
१ए सी त्यत्रीपी'. २ एसी वेश्यते. ३ बी युर्वर्ज. ४ ए सी ५ ए सी डी आमिवै.