________________
है. ३.१.६८.]
पञ्चमः सर्गः।
३९७
विनायक ८ प्रलाप ९ पिशाच १० अन्यंज ११ योनिज १२ भूत १३ अपस्मार १४ ब्रह्मराक्षस १५ क्षत्रराक्षस १६ वैश्यराक्षस १७ शूद्रराक्षसाख्या १८ नारायणीसंहितायामुक्ता अष्टादशैव भूतजातयः प्रसिद्धाः । अयं त्वेकोनविंशतितमं भूतमिव । भूत एव हीदृशः स्यात् । भूतशब्दः पुंक्लीवः॥
तेनात्येकानपञ्चाशन्मरुता कुन्त उद्धृतः ।
यूपदावि युद्यज्ञेभाच्छ्रीसुखयशोहितः ॥ ६२॥ ६२. युद्यज्ञे रणयागे यूपदार्विव यूपाय यज्ञकीलकाय काप्टैमिव यज्ञस्तम्भ इव तेन ग्राहारिणोद्धृतः कुन्तोभात् । यतः श्रियें जयलक्ष्म्यै सुखः सुखकारी यो यशोहितो जयोत्थकीर्तयेनुकूल: स तथा । यूपदार्वपि यागकारयितुः श्रीसुखं यशोहितं च स्यात् । कीदृशा तेन । अत्येकानपञ्चाशन्मरुता । एकानपञ्चाशन्मरुतो भौमप्रव. हादीनेकोनपञ्चाशद्वायून् गणदेवता अतिक्रान्तेनैकोनपञ्चाशद्वायुभ्योप्यधिकबलेनेत्यर्थः ॥
भर्धचतस्रः । इत्यत्र "चतस्रार्धम्" [१६] इति तत्पुरुषः ॥ [जनार्य । वीर्योनाः । भीविकलः ॥ पूर्वाय । मासपूर्वैः । मासावरैः । इत्यत्र "ऊनार्थ" [१५] इत्यादिना तस्पुरुषः ॥
कर्तृ । परिवान्त ॥ करण । अनभिन्न। पादहारकः । इत्यत्र “कारकं कृता" [६८] इति तत्पुरुष. ॥ बहुलाधिकारीस्तुतिनिन्दार्थतायां प्रायेण कृत्यैः स. मासः । कर्तृ । काकपेया असूनदीः। एवं नाम पूर्णा इत्यर्थः । करण । बाप्पच्छेयवत् । एवं नाम मृदूनीत्यर्थः ॥ अन्यत्रापि । धनधात्यान् ।। १डी मय'.
९ वी न्यजः ११ यो'. २ एडी क्षसा १८ ना. सी क्षस १८ ना. ३बी इव. ४ ए सी डी कुम्भोमा'. ५ ए सी डी सुखका. ६ सी मुखय. ७ ए सी कात्स्तु. ८बी रास्तुति'. ९बी लाम् ॥ .
-