________________
३८४ व्यायमहाकाव्ये
[मूबराबः] "विभक्तिसमीर" [३९] इत्यादिनैव समासे सिद्ध विकल्पार्य बबनम् । तेन वाक्यमपि । अनु नद्याः ॥ तिष्ठतु । वहह । इत्यत्र "ति " [३६] इत्यादिनाम्ययीभावः ॥ भमप्रति । इत्यत्र "नित्यं" [२०] इत्यादिनाम्ययीभावः ।।
शलाकापर्यक्षपरि द्विपरीवाजयैः परैः। तेध्याज्युपनदि क्षुण्णैः मुभिसं रक्षसां व्यधुः ॥ ३९ ॥ ३९, परैः शत्रुभिः कृत्वा तेर्बुदात्याच्या नृपा रक्षसां सुभिक्षं भिक्षाणां समृद्धि व्यधुरनेके शत्रवो हता इत्यर्थः । किंभूतैः । अजयैनिःप(प)राक्रमित्वाजयरहितैः। शलाकापर्यौपरि द्विपरीवेति । एकया शलाकया द्विधाकृतमल्लकवंशादिमय्या तथैकेनाक्षेण पाशकेन तथा द्वाभ्यामक्षाभ्यां शलाकाभ्यां वा न तथा वृत्तं यथा पूर्वजय इति विग्रहः । सर्वत्र सप्तम्या लुछ । इवशब्दः प्रत्येकं संबध्यते । पश्चिका नाम वं पञ्चभिरक्षैः शलाकाभिर्वा स्यात् । तत्र यदा सर्व उत्ताना अवाको वा पतन्ति तदा पातयितुर्जयोन्यथा पाते पराजयस्ततोयमर्थः । यथा प. शिकायत एकया शलाकयैकेनाक्षेण वा द्वाभ्यां शलाकाभ्यामक्षाभ्यां वान्यथापाते घृतकारा अजया जयरहिताः स्युः । अत एवाध्याजि रण उपनदि जम्बुमालीसमीपे क्षुण्णेविदारितैः ॥
दुःसुराष्ट्रं निःमुराष्ट्रमतिम्लेच्छं विधायिषु । तेष्वत्यक्षं ब्रुवन्तोनुद्विपं जग्मुषिगटाः ॥ ४०॥ ४०. अनुद्विपं हस्तिनां पश्चाद् द्विषटा देत्या जग्मुः । प्राणरक्षा
१बी नबा ॥. २ ए सी डी गु". ३ ए सी यक्षिप. ४बी पूर्व ज. ५ सी भाते. ६ ए सी ते जप. ७ ए सी पारिजि.