________________
हि. ३.१.३५.]
पभमः सर्गः।
३८३
-
पारेरिचमु गङ्गापार । मध्येवम् इभमध्ये । अग्रेधिपम् कराने । अन्तर्धनुः भाज्यन्तः । इत्यत्र “पारे" [३०] इत्यादिना वाव्ययीभावः ॥ यावद्रिपु । इत्यत्र "यावदियस्वे" [३] इत्यव्ययीभावः ॥ परिल्लीवम् । अपार्तम् । भाजयम् । बहिर्म्यहम् । प्रागर्बुदम् । इत्यत्र "पैयपा" [३२] इत्यादिनाम्ययीभावः ॥
अभ्यश्वम् । प्रतिद्विपं प्रसृत्य । इत्यत्र "लक्षणेन" [३३] इत्यादिना. ध्ययीभावः ॥ अनुजम्बुमालि स्थिता । इत्यत्र "देयेनुः" [३४] इत्यव्ययीभावः ॥
अनुस्खाम्यनु नद्यास्ते तिष्ठट्वपि वहट्विव । युध्यमाना अमन्यन्त धारयन्तः श्रमप्रति ॥ ३८ ॥ ३८. युध्यमानाः शत्रुषु प्रहरन्तस्तेर्बुदात्याच्या नृपास्तिष्ठन्ति गावो यस्मिन्काले दोहाय वत्सेभ्यो निवासाय जलपानार्थ वा तत्तिष्टद्दपि संध्याकालमप्यमन्यन्ताज्ञासिषुः । कीदृशम् । वहन्ति गावो यत्र चरणाय जलपानाय वा तहेद्विव प्रभातमिव संजातघटिकाद्वयप्रमाणदिनमिव । यतः श्रमप्रति खेदाल्पत्वं धारयन्तः । कुत एतदित्याह । यतोनुस्खामि स्वामिनः समीपे नद्या जम्बूमाल्या अनु समीपे च वर्तमानाः । समीपस्थे स्वामिनि श्लाघादि कुर्वाणे नादेयशीतलजललवो. मिश्रवायुसंपर्के च श्रमो हल्पीयान्स्यात् । एतेनैषामत्यन्तं युद्धरसिकत्वमुक्तम् ॥
अनुस्खामि । अत्र "समीपे" [३५] इत्यव्ययीभावः ॥ अनोरन्ययत्वाद्
-
१ए सी न्यन्त धा.
१ टी श्वम् अ. २ बी र्धनु आ. ३ ए सी "प्युपा. ४ सी दृशे। १०. ५५ सी हग्विव. ६ सी मिनः स. ७ सीतेनेपा.