________________
[है० २.३.४२.
तृतीयः सर्गः।
२८७
सेवितुमिच्छरेधांसीन्धनानि न्यषेवत मेलनभङ्गादिना सेवते स्म । तथान्यो मण्डकान्पोलिका निषिषेविषुश्चिकीर्षुरित्यर्थः । पिष्टं गोधूमादिचूर्ण वेदनमर्दनादिना निषेवते स्म ।
व्यषेवत पयः कश्चितिकलाटं विषिषेविषुः ।
माषान्प्रतिसिषेवेन्यो वटकानि विषेवितुम् ॥ १४१ ॥ १४१. कश्चिक्किलाट क्षीरविकारविशेष विपिषेविषुश्चिकीर्षुरित्यर्थः । पयो दुग्धं व्यषेवत संस्कारविधानादिना सेवते स्म । अन्यश्व वटकानि विषेवितुं कर्तु माषान्प्रतिसिषेवे मर्दनसंस्कारादिनासेवन ।।
देवं प्रतिसिसेवे च कश्चित्परिषिताञ्जलिः। निषितो भक्तिनिषयैर्विषयाविपितोद्यमः ।। १४२ ।। १४२. कश्चिञ्च धार्मिको देवमहदाद्यभीष्टदेवतां प्रतिसिसेवे पूजादिना पर्युपासांचके । कीहक्सन् । भक्तिः श्रद्धा सैवान्यव्यापारनिवर्तकत्वान्निसीयत एभ्य इत्यपादानेलि निषया बन्धनानि तैनिषितोबद्धोत एव विसिन्वन्ति यूनां मनास्येष्विति "पुनाम्नि घ." [५.३.१३१] इति धे विषयाः शब्दरूपरसगन्धस्पर्शास्तेष्वविषितोबद्धोकृत उद्यमो व्यापारो येन स एकाप्रचित्त इत्यर्थः । अत एव च परिषिताञ्जलिबद्धकरकुडालः ।।
बद्धा भृतिपरिषयैः केचिनिःसितपक्तयः । विषीव्यन्ति स्म निष्यूतं परिष्यूतदृशः पुटान् ॥ १४३॥ १४३. नि:सितपक्तयः समर्थितपाकाः केचित्कान्दविकाः सुभटादिभोजनार्थ पुटान्वटादिपत्रमयान्माजनभेदान्घृतादिद्रवद्रव्यागलनाय
१ सी त्किटला वि. २ बी व्यपी'. ३ बी निष्टयत. ४ वी 'रिष्ट्यूत. १ ए सी पपर. २ ए.स्पास्ते'.
-