________________
याअयमहाकाव्ये २८८
[मूलराजः निरन्तरं स्यूत सेवनं यत्र तन्निप्यूतं यथा स्यादेवं विषाव्यन्ति स्म तृणैः प्रोयन्ते स्म ! किंभूताः सन्तः । परिप्यूता इव परिप्यूता दृशो येषां ते पुटेप्वत्यन्तं न्यस्तदशः । यतो भृतिर्मूल्यं सैव वशीकारकत्वात्परिपया बन्धनानि तेर्वद्धा वशीकृताः । वशीकृता हि दुष्करमपि कुर्वन्ति ॥
वृक्षा विपहिरे भारं प्रहारं परिपेहिरे ।
निपहुचानिसोढव्यं विप्किरैरपरिष्कृताः ॥ १४४ ॥ १४४. विप्किरैः पक्षिभिरपरिष्कृता अपरिवारिता: । सैनिकभयेन मुका इत्यर्थः । वृक्षा भारं वर्मपल्ययनादिसंवन्धिनं विपहिरे । तथा प्रहारमिन्धनाद्यर्थ कुठारादिघातं परिपेहिरे । तथानिसोढव्यं सोढुमशक्य शाखाभङ्गादि च निपहुः । यौजादिकस्य विकल्प ण्यन्तस्य सही रूपमिदम् । येप्यपरिष्कृता एकाकिनो रक्षाः स्युस्तेपीन्धनादीनां भारं चपेटादिग्रहारं चानिसोढव्यं दुर्वाक्यादि च सहन्त इत्युक्तिः ।।
विसोर्ट परिसोढव्यं कष्टं मातो विसीपहः । निसीपिवोर्करुग्भिर्मेति स्युन्या कोप्यदात्स्थुलम् ॥१४५॥ १४५. कोपि खीवश आतपकप्टनिवारणाय स्थुलं पटकुटीमदादपनान् । फया । इत्येवंविधया न्युक्या भार्यावचनेन । यथा परिसोदव्यं फष्टं मार्गप्रमादि सोढमतोस्मात्पर कष्टं मा विसीपहः । कष्टं सहमानां मां मा प्रयुक्याः । कष्टमेव स्पष्टयति । अर्करुग्भिः सूर्यातपः काभिमा निसीपिवोकरचः फयों निपीव्यन्ति संवन्नन्ति मामामना तास्त्वं मा प्रयुक्धा. ॥ यद्वा । अर्करुचो निपीव्यन्ति संवघ्नन्ति मया सह फष्टं तास्त्वं मा प्रयुक्थाः । आवपकष्टं निवारयेत्यर्थ इति । १बी 'R... २ सी “सारि . ३ ए बिसी. १वी "faep. २ श्री Regar'. ३ बी रिटमा . ४ वी 1.५ सी सौम्पादि'एबीसी'ord*.७वी feein. ८ ए सी सीमा रिसी'
......................
.....