________________
[मूलराजः] २८६
ब्बाश्रयमहाकान्ये मपि मातग्मपि प्रत्यसीपदुपवेशितवान् । साप्यम्बाप्यप्रतिसिपत्सुमनुपविविधुं तपितरमभजनकं प्रत्यसीमन् ॥
श्रमान्प्रनिसिसत्सन्तीः परिप्वकाजिनीदलाः । योपितोभ्यप्वजन्तशाः प्रतिपिप्वड्वोम्भसि ॥ १३८ । १३८. अमात्प्रतिसिसत्सन्तीरुपविविभूरतिश्रमातुरा इत्यर्थः । अत एव परिवजान्जिनीदला: श्रमसन्तापोपर्शमायाश्लिष्टपद्मिनीपना यो. पित ईगा भर्तारोभ्यप्यजन्तालिङ्गन्ति स्म यतोम्भसि जले प्रतिषिप्वंहवा योपितः सन्बद्धाः कर्तुमिच्छवः । सन्तप्तत्वादात्मना सह सिसपयिषव इत्यर्थः ।।
येभिपम्वजिरे दूर्वा पर्यपेवन्त चान्तिकम् । मुद्रा चांस्तेभ्यपस्वञ्जन्मन्दुरापरिपेवकान् ॥ १३९ ।। १३९. ये स्थानपाला दूर्वामभिपस्वजिरे भक्षणायाश्वैः सहाभिसंवनन्ति स्म । ये चान्तिकमश्वानां समीपं मक्षिकाभक्षणाद्युपद्रवापनयनम्थानशुचीकरणादिशुश्रृपया पर्यपेवन्त शिश्रियुस्ते मन्दुरापरिपेवतानश्वशालासंश्रयिणाश्वान्मुदा काभ्यषष्वञ्जन्समयोजयन् हृष्टी परित्यर्थः । ये हि येषां कृते भोज्यं मीलयन्ति भक्तत्वेनान्तिकं संपन्ते च ते भृत्यास्तान्स्वामिनो विनीतत्वेन हर्पयन्ति ।।
कश्चिन्यपेवनधांसि चुल्ली परिपिवेविपुः । पिष्टं निपेवत स्मान्यो मण्डकानिपिपविषुः ॥ १४० ॥ १४०. कश्चित्कान्दविकञ्चल्लीमन्तिकां परिपिपेविपुः संधुक्षणेन बीती १बी 'या'. २ सी पक्ष्यो'. ३ बी वान. ४ 'कान् . ५ ए . ६ सी 'स्वादि. ७ ए - ६. वी " ५. सी