________________
[है० १.३.९.]
प्रथमः सर्गः।
५३. अत्र पुरे पुमांसो गाव इव पुंगवा नरश्रेष्ठाः पुंस्तमैः श्रेष्ठपुरुपैः सह सौहृदं मैत्री कुर्वते । किंभूतैः । पुंस्त्वपुंख्यातैः । पुंस्त्वेन पुरुषकारेण शौर्येण पुंसु ख्यातैः प्रसिद्धैः। अत एव पुंस्प्रष्टैः पुरुषेष्वग्रेसरैः। पुंगवा अपि किंभूताः । पुंष्ठकुराः । नृणां स्वामिनः अत एव सपुंस्थट्टाः पुरुपौघावृताः । एतेनात्रत्यजना गुणिनो गुणानुरागिणश्चेत्युक्तम् ।।
पुंशूरा अत्र पुंष्टकाः परपुंस्थुमृतासहाः।
अपुंक्षुद्राः प्रकुर्वन्ति सेवां चौलुक्यभूभुजाम् ॥ ५४॥ ५४. अत्र पुरे पुंष्टकाः पुमांसः पौरुषोपेता ये टक्काः क्षत्रियजातिभेदास्ते चौलुक्यभूभुजां मूलराजादीनां सेवां प्रकुर्वन्ति । कीदृशाः । - शूराः पुंसु पौरुषोपेतेपु भटेपु शूराः । अत एव परे शत्रवो ये पुमांसस्तेषां यत् थुटुतं न्यकाराय मुखविकृतिपूर्व शब्दविशेपस्तस्याप्यसहा अक्षमाः । तथा क्षुद्राः क्लिष्टचेतस्का द्रोहाद्यभिप्रायेण । पुमांसश्च ते क्षुद्राश्च पुंक्षुद्रा न तथा'क्षुद्राः ॥
पुंस्कामाः । पुस्कोकिल । अपुंस्वेटः । पुस्खल । अपुंश्चल्यः । (श्चौराः । अपुंश्छौः । पुरछेकैः । पुंष्टिभि । पुंष्टकाः । पुष्टंकाः । पुँष्टकराः । पुंस्तमैः । पुंस्त्व। पुंस्थट्टाः । पुस्कत । पुंस्पशुः । पुस्प्रष्टैः । पुंस्फल्गुः। पुंस्फेरुः । इत्यत्र "पुमोशिटि" [९] इत्यादिना रोन्तादेशोनुस्वारानुनासिकौ च पूर्वस्य ॥ अशिटीति किम् ।
शूराः। भघोप इति किम् । पुंगवाः । मधुट्पर इत्येव । अक्षुद्राः । भख्यागीति किम् । पुख्यातः ॥
१ टी स्युत्कृता. एफ स्थूत्कृता.
-
१ एफ् गावः पुं. २ ए सी डी एफ पुस्सु ख्या. ३ सी डी वापि. ४ सी डी 'गुणा. ५ ए सी डी एफ पुस्सु पौ. ६ डी एफ थत्कृत. ७ ए छक्काः ।. ८ एफ °स्त्वसपु. ९सी पफ स्थुत्कृत. डी स्यूत्कृतम्.